The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 62


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 62

रतेन रतम अपिहितं धरुवं वां सूर्यस्य यत्र विमुचन्त्य अश्वान |
दश शता सह तस्थुस तद एकं देवानां शरेष्ठं वपुषाम अपश्यम ||
तत सु वाम मित्रावरुणा महित्वम ईर्मा तस्थुषीर अहभिर दुदुह्रे |
विश्वाः पिन्वथः सवसरस्य धेना अनु वाम एकः पविर आ ववर्त ||
अधारयतम पर्थिवीम उत दयाम मित्रराजाना वरुणा महोभिः |
वर्धयतम ओषधीः पिन्वतं गा अव वर्ष्टिं सर्जतं जीरदानू ||
आ वाम अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व अर्वाक |
घर्तस्य निर्णिग अनु वर्तते वाम उप सिन्धवः परदिवि कषरन्ति ||
अनु शरुताम अमतिं वर्धद उर्वीम बर्हिर इव यजुषा रक्षमाणा |
नमस्वन्ता धर्तदक्षाधि गर्ते मित्रासाथे वरुणेळास्व अन्तः ||
अक्रविहस्ता सुक्र्ते परस्पा यं तरासाथे वरुणेळास्व अन्तः |
राजाना कषत्रम अह्र्णीयमाना सहस्रस्थूणम बिभ्र्थः सह दवौ ||
हिरण्यनिर्णिग अयो अस्य सथूणा वि भराजते दिव्य अश्वाजनीव |
भद्रे कषेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ||
हिरण्यरूपम उषसो वयुष्टाव अयस्थूणम उदिता सूर्यस्य |
आ रोहथो वरुण मित्र गर्तम अतश चक्षाथे अदितिं दितिं च ||
यद बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा |
तेन नो मित्रावरुणाव अविष्टं सिषासन्तो जिगीवांसः सयाम ||

ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān |
daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam ||
tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre |
viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta ||
adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ |
vardhayatam oṣadhīḥ pinvataṃ ghā ava vṛṣṭiṃ sṛjataṃ jīradānū ||
ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arigvedaāk |
ghṛtasya nirṇigh anu vartate vām upa sindhavaḥ pradivi kṣaranti ||
anu śrutām amatiṃ vardhad urigvedaīm barhir iva yajuṣā rakṣamāṇā |
namasvantā dhṛtadakṣādhi gharte mitrāsāthe varuṇeḷāsv antaḥ ||
akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ |
rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||
hiraṇyanirṇigh ayo asya sthūṇā vi bhrājate divy aśvājanīva |
bhadre kṣetre nimitā tilvile vā sanema madhvo adhighartyasya ||
hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya |
ā rohatho varuṇa mitra ghartam ataś cakṣāthe aditiṃ ditiṃ ca ||
yad baṃhiṣṭhaṃ nātividhe sudānū achidraṃ śarma bhuvanasya ghopā |
tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jighīvāṃsaḥ syāma ||


Next: Hymn 63