The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 59


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 59

पर व सपळ अक्रन सुविताय दावने ऽरचा दिवे पर पर्थिव्या रतम भरे |
उक्षन्ते अश्वान तरुषन्त आ रजो ऽनु सवम भानुं शरथयन्ते अर्णवैः ||
अमाद एषाम भियसा भूमिर एजति नौर न पूर्णा कषरति वयथिर यती |
दूरेद्र्शो ये चितयन्त एमभिर अन्तर महे विदथे येतिरे नरः ||
गवाम इव शरियसे शर्ङगम उत्तमं सूर्यो न चक्षू रजसो विसर्जने |
अत्या इव सुभ्वश चारव सथन मर्या इव शरियसे चेतथा नरः ||
को वो महान्ति महताम उद अश्नवत कस काव्या मरुतः को ह पौंस्या |
यूयं ह भूमिं किरणं न रेजथ पर यद भरध्वे सुविताय दावने ||
अश्वा इवेद अरुषासः सबन्धवः शूरा इव परयुधः परोत युयुधुः |
मर्या इव सुव्र्धो वाव्र्धुर नरः सूर्यस्य चक्षुः पर मिनन्ति वर्ष्टिभिः ||
ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वाव्र्धुः |
सुजातासो जनुषा पर्श्निमातरो दिवो मर्या आ नो अछा जिगातन ||
वयो न ये शरेणीः पप्तुर ओजसान्तान दिवो बर्हतः सानुनस परि |
अश्वास एषाम उभये यथा विदुः पर पर्वतस्य नभनूंर अचुच्यवुः ||
मिमातु दयौर अदितिर वीतये नः सं दानुचित्रा उषसो यतन्ताम |
आचुच्यवुर दिव्यं कोशम एत रषे रुद्रस्य मरुतो गर्णानाः ||

pra va spaḷ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare |
ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ ||
amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī |
dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ ||
ghavām iva śriyase śṛṅgham uttamaṃ sūryo na cakṣū rajaso visarjane |
atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ ||
ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā |
yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane ||
aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ |
maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ ||
te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ |
sujātāso januṣā pṛśnimātaro divo maryā ā no achā jighātana ||
vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari |
aśvāsa eṣām ubhaye yathā viduḥ pra parigvedaatasya nabhanūṃr acucyavuḥ ||
mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām |
ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto ghṛṇānāḥ ||


Next: Hymn 60