The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 54


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 54

पर शर्धाय मारुताय सवभानव इमां वाचम अनजा पर्वतच्युते |
घर्मस्तुभे दिव आ पर्ष्ठयज्वने दयुम्नश्रवसे महि नर्म्णम अर्चत ||
पर वो मरुतस तविषा उदन्यवो वयोव्र्धो अश्वयुजः परिज्रयः |
सं विद्युता दधति वाशति तरितः सवरन्त्य आपो ऽवना परिज्रयः ||
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः |
अब्दया चिन मुहुर आ हरादुनीव्र्त सतनयदमा रभसा उदोजसः ||
वय अक्तून रुद्रा वय अहानि शिक्वसो वय अन्तरिक्षं वि रजांसि धूतयः |
वि यद अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ||
तद वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम |
एता न यामे अग्र्भीतशोचिषो ऽनश्वदां यन नय अयातना गिरिम ||
अभ्राजि शर्धो मरुतो यद अर्णसम मोषथा वर्क्षं कपनेव वेधसः |
अध समा नो अरमतिं सजोषसश चक्षुर इव यन्तम अनु नेषथा सुगम ||
न स जीयते मरुतो न हन्यते न सरेधति न वयथते न रिष्यति |
नास्य राय उप दस्यन्ति नोतय रषिं वा यं राजानं वा सुषूदथ ||
नियुत्वन्तो गरामजितो यथा नरो ऽरयमणो न मरुतः कबन्धिनः |
पिन्वन्त्य उत्सं यद इनासो अस्वरन वय उन्दन्ति पर्थिवीम मध्वो अन्धसा ||
परवत्वतीयम पर्थिवी मरुद्भ्यः परवत्वती दयौर भवति परयद्भ्यः |
परवत्वतीः पथ्य्र अन्तरिक्ष्याः परवत्वन्तः पर्वता जीरदानवः ||
यन मरुतः सभरसः सवर्णरः सूर्य उदिते मदथा दिवो नरः |
न वो ऽशवाः शरथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम अश्नुथ ||
अंसेषु व रष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः |
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ||
तं नाकम अर्यो अग्र्भीतशोचिषं रुशत पिप्पलम मरुतो वि धूनुथ |
सम अच्यन्त वर्जनातित्विषन्त यत सवरन्ति घोषं विततम रतायवः ||
युष्मादत्तस्य मरुतो विचेतसो रायः सयाम रथ्यो वयस्वतः |
न यो युछति तिष्यो यथा दिवो ऽसमे रारन्त मरुतः सहस्रिणम ||
यूयं रयिम मरुत सपार्हवीरं यूयम रषिम अवथ सामविप्रम |
यूयम अर्वन्तम भरताय वाजं यूयं धत्थ राजानं शरुष्टिमन्तम ||
तद वो यामि दरविणं सद्यूतयो येना सवर ण ततनाम नॄंर अभि |
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ||

pra śardhāya mārutāya svabhānava imāṃ vācam anajā parigvedaatacyute |
gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata ||
pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ |
saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ ||
vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parigvedaatacyutaḥ |
abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ ||
vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ |
vi yad ajrāṃ ajatha nāva īṃ yathā vi durghāṇi maruto nāha riṣyatha ||
tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam |
etā na yāme aghṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā ghirim ||
abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ |
adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugham ||
na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati |
nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha ||
niyutvanto ghrāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ |
pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā ||
pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ |
pravatvatīḥ pathyṛ antarikṣyāḥ pravatvantaḥ parigvedaatā jīradānavaḥ ||
yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ |
na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha ||
aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ |
aghnibhrājaso vidyuto ghabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ ||
taṃ nākam aryo aghṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha |
sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ ||
yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ |
na yo yuchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam ||
yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram |
yūyam arigvedaantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam ||
tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi |
idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ ||


Next: Hymn 55