The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 53


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 53

को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम |
यद युयुज्रे किलास्यः ||
ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः |
कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह ||
ते म आहुर य आययुर उप दयुभिर विभिर मदे |
नरो मर्या अरेपस इमान पश्यन्न इति षटुहि ||
ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु |
शराया रथेषु धन्वसु ||
युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः |
वर्ष्टी दयावो यतीर इव ||
आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः |
वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः ||
तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा |
सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः ||
आ यात मरुतो दिव आन्तरिक्षाद अमाद उत |
माव सथात परावतः ||
मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत |
मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः ||
तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम |
अनु पर यन्ति वर्ष्टयः ||
शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः |
अनु करामेम धीतिभिः ||
कस्मा अद्य सुजाताय रातहव्याय पर ययुः |
एना यामेन मरुतः ||
येन तोकाय तनयाय धान्यम बीजं वहध्वे अक्षितम |
अस्मभ्यं तद धत्तन यद व ईमहे राधो विश्वायु सौभगम ||
अतीयाम निदस तिरः सवस्तिभिर हित्वावद्यम अरातीः |
वर्ष्ट्वी शं योर आप उस्रि भेषजं सयाम मरुतः सह ||
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः |
यं तरायध्वे सयाम ते ||
सतुहि भोजान सतुवतो अस्य यामनि रणन गावो न यवसे |
यतः पूर्वां इव सखींर अनु हवय गिरा गर्णीहि कामिनः ||

ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām |
yad yuyujre kilāsyaḥ ||
aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ |
kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha ||
te ma āhur ya āyayur upa dyubhir vibhir made |
naro maryā arepasa imān paśyann iti ṣṭuhi ||
ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu |
śrāyā ratheṣu dhanvasu ||
yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ |
vṛṣṭī dyāvo yatīr iva ||
ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ |
vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ||
tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā |
syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ ||
ā yāta maruto diva āntarikṣād amād uta |
māva sthāta parāvataḥ ||
mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat |
mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme īt sumnam astu vaḥ ||
taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ ghaṇam mārutaṃ navyasīnām |
anu pra yanti vṛṣṭayaḥ ||
śardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiḥ |
anu krāmema dhītibhiḥ ||
kasmā adya sujātāya rātahavyāya pra yayuḥ |
enā yāmena marutaḥ ||
yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam |
asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagham ||
atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ |
vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha ||
sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ |
yaṃ trāyadhve syāma te ||
stuhi bhojān stuvato asya yāmani raṇan ghāvo na yavase |
yataḥ pūrigvedaāṃ iva sakhīṃr anu hvaya ghirā ghṛṇīhi kāminaḥ ||


Next: Hymn 54