The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 49


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 49

देवं वो अद्य सवितारम एषे भगं च रत्नं विभजन्तम आयोः |
आ वां नरा पुरुभुजा वव्र्त्यां दिवे-दिवे चिद अश्विना सखीयन ||
परति परयाणम असुरस्य विद्वान सूक्तैर देवं सवितारं दुवस्य |
उप बरुवीत नमसा विजानञ जयेष्ठं च रत्नं विभजन्तम आयोः ||
अदत्रया दयते वार्याणि पूषा भगो अदितिर वस्त उस्रः |
इन्द्रो विष्णुर वरुणो मित्रो अग्निर अहानि भद्रा जनयन्त दस्माः ||
तन नो अनर्वा सविता वरूथं तत सिन्धव इषयन्तो अनु गमन |
उप यद वोचे अध्वरस्य होता रायः सयाम पतयो वाजरत्नाः ||
पर ये वसुभ्य ईवद आ नमो दुर ये मित्रे वरुणे सूक्तवाचः |
अवैत्व अभ्वं कर्णुता वरीयो दिवस्प्र्थिव्योर अवसा मदेम ||

devaṃ vo adya savitāram eṣe bhaghaṃ ca ratnaṃ vibhajantam āyoḥ |
ā vāṃ narā purubhujā vavṛtyāṃ dive-dive cid aśvinā sakhīyan ||
prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya |
upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ ||
adatrayā dayate vāryāṇi pūṣā bhagho aditir vasta usraḥ |
indro viṣṇur varuṇo mitro aghnir ahāni bhadrā janayanta dasmāḥ ||
tan no anarigvedaā savitā varūthaṃ tat sindhava iṣayanto anu ghman |
upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ||
pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ |
avaitv abhvaṃ kṛṇutā varīyo divaspṛthivyor avasā madema ||


Next: Hymn 50