The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 41


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 41

को नु वाम मित्रावरुणाव रतायन दिवो वा महः पार्थिवस्य वा दे |
रतस्य वा सदसि तरासीथां नो यज्ञायते वा पशुषो न वाजान ||
ते नो मित्रो वरुणो अर्यमायुर इन्द्र रभुक्षा मरुतो जुषन्त |
नमोभिर वा ये दधते सुव्र्क्तिं सतोमं रुद्राय मीळ्हुषे सजोषाः ||
आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन रथ्यस्य पुष्टौ |
उत वा दिवो असुराय मन्म परान्धांसीव यज्यवे भरध्वम ||
पर सक्षणो दिव्यः कण्वहोता तरितो दिवः सजोषा वातो अग्निः |
पूषा भगः परभ्र्थे विश्वभोजा आजिं न जग्मुर आश्वश्वतमाः ||
पर वो रयिं युक्ताश्वम भरध्वं राय एषे ऽवसे दधीत धीः |
सुशेव एवैर औशिजस्य होता ये व एवा मरुतस तुराणाम ||
पर वो वायुं रथयुजं कर्णुध्वम पर देवं विप्रम पनितारम अर्कैः |
इषुध्यव रतसापः पुरंधीर वस्वीर नो अत्र पत्नीर आ धिये धुः ||
उप व एषे वन्द्येभिः शूषैः पर यह्वी दिवश चितयद्भिर अर्कैः |
उषासानक्ता विदुषीव विश्वम आ हा वहतो मर्त्याय यज्ञम ||
अभि वो अर्चे पोष्यावतो नॄन वास्तोष पतिं तवष्टारं रराणः |
धन्या सजोषा धिषणा नमोभिर वनस्पतींर ओषधी राय एषे ||
तुजे नस तने पर्वताः सन्तु सवैतवो ये वसवो न वीराः |
पनित आप्त्यो यजतः सदा नो वर्धान नः शंसं नर्यो अभिष्टौ ||
वर्ष्णो अस्तोषि भूम्यस्य गर्भं तरितो नपातम अपां सुव्र्क्ति |
गर्णीते अग्निर एतरी न शूषैः शोचिष्केशो नि रिणाति वना ||
कथा महे रुद्रियाय बरवाम कद राये चिकितुषे भगाय |
आप ओषधीर उत नो ऽवन्तु दयौर वना गिरयो वर्क्षकेशाः ||
शर्णोतु न ऊर्जाम पतिर गिरः स नभस तरीयां इषिरः परिज्मा |
शर्ण्वन्त्व आपः पुरो न शुभ्राः परि सरुचो बब्र्हाणस्याद्रेः ||
विदा चिन नु महान्तो ये व एवा बरवाम दस्मा वार्यं दधानाः |
वयश चन सुभ्व आव यन्ति कषुभा मर्तम अनुयतं वधस्नैः ||
आ दैव्यानि पार्थिवानि जन्मापश चाछा सुमखाय वोचम |
वर्धन्तां दयावो गिरश चन्द्राग्रा उदा वर्धन्ताम अभिषाता अर्णाः ||
पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश च |
सिषक्तु माता मही रसा नः समत सूरिभिर रजुहस्त रजुवनिः ||
कथा दाशेम नमसा सुदानून एवया मरुतो अछोक्तौ परश्रवसो मरुतो अछोक्तौ |
मा नो ऽहिर बुध्न्यो रिषे धाद अस्माकम भूद उपमातिवनिः ||
इति चिन नु परजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः |
अत्रा शिवां तन्वो धासिम अस्या जरां चिन मे निर्र्तिर जग्रसीत ||
तां वो देवाः सुमतिम ऊर्जयन्तीम इषम अश्याम वसवः शसा गोः |
सा नः सुदानुर मर्ळयन्ती देवी परति दरवन्ती सुविताय गम्याः ||
अभि न इळा यूथस्य माता समन नदीभिर उर्वशी वा गर्णातु |
उर्वशी वा बर्हद्दिवा गर्णानाभ्यूर्ण्वाना परभ्र्थस्यायोः ||
सिषक्तु न ऊर्जव्यस्य पुष्टेः |

ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de |
ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān ||
te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta |
namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ ||
ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau |
uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam ||
pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto aghniḥ |
pūṣā bhaghaḥ prabhṛthe viśvabhojā ājiṃ na jaghmur āśvaśvatamāḥ ||
pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ |
suśeva evair auśijasya hotā ye va evā marutas turāṇām ||
pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ |
iṣudhyava ṛtasāpaḥ puraṃdhīr vasvīr no atra patnīr ā dhiye dhuḥ ||
upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ |
uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam ||
abhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ |
dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe ||
tuje nas tane parigvedaatāḥ santu svaitavo ye vasavo na vīrāḥ |
panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau ||
vṛṣṇo astoṣi bhūmyasya gharbhaṃ trito napātam apāṃ suvṛkti |
ghṛṇīte aghnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ||
kathā mahe rudriyāya bravāma kad rāye cikituṣe bhaghāya |
āpa oṣadhīr uta no 'vantu dyaur vanā ghirayo vṛkṣakeśāḥ ||
śṛṇotu na ūrjām patir ghiraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā |
śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ||
vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ |
vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ ||
ā daivyāni pārthivāni janmāpaś cāchā sumakhāya vocam |
vardhantāṃ dyāvo ghiraś candrāghrā udā vardhantām abhiṣātā arṇāḥ ||
pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca |
siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ ||
kathā dāśema namasā sudānūn evayā maruto achoktau praśravaso maruto achoktau |
mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ ||
iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ |
atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jaghrasīta ||
tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā ghoḥ |
sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya ghamyāḥ ||
abhi na iḷā yūthasya mātā sman nadībhir urigvedaaśī vā ghṛṇātu |
urigvedaaśī vā bṛhaddivā ghṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ||
siṣaktu na ūrjavyasya puṣṭeḥ |


Next: Hymn 42