The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 36


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 36

स आ गमद इन्द्रो यो वसूनां चिकेतद दातुं दामनो रयीणाम |
धन्वचरो न वंसगस तर्षाणश चकमानः पिबतु दुग्धम अंशुम ||
आ ते हनू हरिवः शूर शिप्रे रुहत सोमो न पर्वतस्य पर्ष्ठे |
अनु तवा राजन्न अर्वतो न हिन्वन गीर्भिर मदेम पुरुहूत विश्वे ||
चक्रं न वर्त्तम पुरुहूत वेपते मनो भिया मे अमतेर इद अद्रिवः |
रथाद अधि तवा जरिता सदाव्र्ध कुविन नु सतोषन मघवन पुरूवसुः ||
एष गरावेव जरिता त इन्द्रेयर्ति वाचम बर्हद आशुषाणः |
पर सव्येन मघवन यंसि रायः पर दक्षिणिद धरिवो मा वि वेनः ||
वर्षा तवा वर्षणं वर्धतु दयौर वर्षा वर्षभ्यां वहसे हरिभ्याम |
स नो वर्षा वर्षरथः सुशिप्र वर्षक्रतो वर्षा वज्रिन भरे धाः ||
यो रोहितौ वाजिनौ वाजिनीवान तरिभिः शतैः सचमानाव अदिष्ट |
यूने सम अस्मै कषितयो नमन्तां शरुतरथाय मरुतो दुवोया ||

sa ā ghamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām |
dhanvacaro na vaṃsaghas tṛṣāṇaś cakamānaḥ pibatu dughdham aṃśum ||
ā te hanū harivaḥ śūra śipre ruhat somo na parigvedaatasya pṛṣṭhe |
anu tvā rājann arigvedaato na hinvan ghīrbhir madema puruhūta viśve ||
cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ |
rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ ||
eṣa ghrāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ |
pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ ||
vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām |
sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ ||
yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa |
yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā ||


Next: Hymn 37