The Rig Veda in Sanskrit: Rig Veda Mandala 5: Hymn 31


Return to Index Page     
 
Rig Veda Mandala 5   Previous  Next 

Rig Veda Mandala 5 Hymn 31

इन्द्रो रथाय परवतं कर्णोति यम अध्यस्थान मघवा वाजयन्तम |
यूथेव पश्वो वय उनोति गोपा अरिष्टो याति परथमः सिषासन ||
आ पर दरव हरिवो मा वि वेनः पिशङगराते अभि नः सचस्व |
नहि तवद इन्द्र वस्यो अन्यद अस्त्य अमेनांश चिज जनिवतश चकर्थ ||
उद यत सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा |
पराचोदयत सुदुघा वव्रे अन्तर वि जयोतिषा संवव्र्त्वत तमो ऽवः ||
अनवस ते रथम अश्वाय तक्षन तवष्टा वज्रम पुरुहूत दयुमन्तम |
बरह्माण इन्द्रम महयन्तो अर्कैर अवर्धयन्न अहये हन्तवा उ ||
वर्ष्णे यत ते वर्षणो अर्कम अर्चान इन्द्र गरावाणो अदितिः सजोषाः |
अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य अवर्तन्त दस्यून ||
पर ते पूर्वाणि करणानि वोचम पर नूतना मघवन या चकर्थ |
शक्तीवो यद विभरा रोदसी उभे जयन्न अपो मनवे दानुचित्राः ||
तद इन नु ते करणं दस्म विप्राहिं यद घनन्न ओजो अत्रामिमीथाः |
शुष्णस्य चित परि माया अग्र्भ्णाः परपित्वं यन्न अप दस्यूंर असेधः ||
तवम अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र |
उग्रम अयातम अवहो ह कुत्सं सं ह यद वाम उशनारन्त देवाः ||
इन्द्राकुत्सा वहमाना रथेना वाम अत्या अपि कर्णे वहन्तु |
निः षीम अद्भ्यो धमथो निः षधस्थान मघोनो हर्दो वरथस तमांसि ||
वातस्य युक्तान सुयुजश चिद अश्वान कविश चिद एषो अजगन्न अवस्युः |
विश्वे ते अत्र मरुतः सखाय इन्द्र बरह्माणि तविषीम अवर्धन ||
सूरश चिद रथम परितक्म्यायाम पूर्वं करद उपरं जूजुवांसम |
भरच चक्रम एतशः सं रिणाति पुरो दधत सनिष्यति करतुं नः ||
आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम इछन |
वदन गरावाव वेदिम भरियाते यस्य जीरम अध्वर्यवश चरन्ति ||
ये चाकनन्त चाकनन्त नू ते मर्ता अम्र्त मो ते अंह आरन |
वावन्धि यज्यूंर उत तेषु धेह्य ओजो जनेषु येषु ते सयाम ||

indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam |
yūtheva paśvo vy unoti ghopā aṛiṣṭo yāti prathamaḥ siṣāsan ||
ā pra drava harivo mā vi venaḥ piśaṅgharāte abhi naḥ sacasva |
nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha ||
ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā |
prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ ||
anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam |
brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u ||
vṛṣṇe yat te vṛṣaṇo arkam arcān indra ghrāvāṇo aditiḥ sajoṣāḥ |
anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn ||
pra te pūrigvedaāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha |
śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ ||
tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ |
śuṣṇasya cit pari māyā aghṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ ||
tvam apo yadave turigvedaaśāyāramayaḥ sudughāḥ pāra indra |
ughram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ ||
indrākutsā vahamānā rathenā vām atyā api karṇe vahantu |
niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi ||
vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajaghann avasyuḥ |
viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan ||
sūraś cid ratham paritakmyāyām pūrigvedaaṃ karad uparaṃ jūjuvāṃsam |
bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ ||
āyaṃ janā abhicakṣe jaghāmendraḥ sakhāyaṃ sutasomam ichan |
vadan ghrāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti ||
ye cākananta cākananta nū te martā amṛta mo te aṃha āran |
vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma ||


Next: Hymn 32