The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 57


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 57

कषेत्रस्य पतिना वयं हितेनेव जयामसि |
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ||
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व |
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ||
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम |
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ||
शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम |
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ||
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः |
तेनेमाम उप सिञ्चतम ||
अर्वाची सुभगे भव सीते वन्दामहे तवा |
यथा नः सुभगाससि यथा नः सुफलाससि ||
इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु |
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ||
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||

kṣetrasya patinā vayaṃ hiteneva jayāmasi |
ghām aśvam poṣayitnv ā sa no mṛḷātīdṛśe ||
kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva |
madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu ||
madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅghalam |
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅghaya ||
śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ |
tenemām upa siñcatam ||
arigvedaācī subhaghe bhava sīte vandāmahe tvā |
yathā naḥ subhaghāsasi yathā naḥ suphalāsasi ||
indraḥ sītāṃ ni ghṛhṇātu tām pūṣānu yachatu |
sā naḥ payasvatī duhām uttarām-uttarāṃ samām ||
śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ |
śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||


Next: Hymn 58