The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 56


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 56

मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः |
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ||
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे |
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ||
स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान |
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ||
नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः |
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ||
पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे |
शुची उप परशस्तये ||
पुनाने तन्वा मिथः सवेन दक्षेण राजथः |
ऊह्याथे सनाद रतम ||
मही मित्रस्य साधथस तरन्ती पिप्रती रतम |
परि यज्ञं नि षेदथुः ||

mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ |
yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ ||
devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe |
ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ ||
sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna |
urigvedaī ghabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat ||
nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ |
urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ ||
pra vām mahi dyavī abhy upastutim bharāmahe |
śucī upa praśastaye ||
punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ |
ūhyāthe sanād ṛtam ||
mahī mitrasya sādhathas tarantī pipratī ṛtam |
pari yajñaṃ ni ṣedathuḥ ||


Next: Hymn 57