The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 55


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 55

को वस तराता वसवः को वरूता दयावाभूमी अदिते तरासीथां नः |
सहीयसो वरुण मित्र मर्तात को वो ऽधवरे वरिवो धाति देवाः ||
पर ये धामानि पूर्व्याण्य अर्चान वि यद उछान वियोतारो अमूराः |
विधातारो वि ते दधुर अजस्रा रतधीतयो रुरुचन्त दस्माः ||
पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम |
उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे ||
वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः |
इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम ||
आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य |
पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत ||
नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः |
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ||
देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन |
नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः ||
अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य |
तान्य अस्मभ्यं रासते ||
उषो मघोन्य आ वह सून्र्ते वार्या पुरु |
अस्मभ्यं वाजिनीवति ||
तत सु नः सविता भगो वरुणो मित्रो अर्यमा |
इन्द्रो नो राधसा गमत ||

ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ |
sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ ||
pra ye dhāmāni pūrigvedayāṇy arcān vi yad uchān viyotāro amūrāḥ |
vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ ||
pra pastyām aditiṃ sindhum arkaiḥ svastim īḷe sakhyāya devīm |
ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe ||
vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ ghātum aghniḥ |
indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham ||
ā parigvedaatasya marutām avāṃsi devasya trātur avri bhaghasya |
pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet ||
nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ |
samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||
devair no devy aditir ni pātu devas trātā trāyatām aprayuchan |
nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv aghneḥ ||
aghnir īśe vasavyasyāghnir mahaḥ saubhaghasya |
tāny asmabhyaṃ rāsate ||
uṣo maghony ā vaha sūnṛte vāryā puru |
asmabhyaṃ vājinīvati ||
tat su naḥ savitā bhagho varuṇo mitro aryamā |
indro no rādhasā ghamat ||


Next: Hymn 56