The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 49


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 49

इदं वाम आस्य हविः परियम इन्द्राब्र्हस्पती |
उक्थम मदश च शस्यते ||
अयं वाम परि षिच्यते सोम इन्द्राब्र्हस्पती |
चारुर मदाय पीतये ||
आ न इन्द्राब्र्हस्पती गर्हम इन्द्रश च गछतम |
सोमपा सोमपीतये ||
अस्मे इन्द्राब्र्हस्पती रयिं धत्तं शतग्विनम |
अश्वावन्तं सहस्रिणम ||
इन्द्राब्र्हस्पती वयं सुते गीर्भिर हवामहे |
अस्य सोमस्य पीतये ||
सोमम इन्द्राब्र्हस्पती पिबतं दाशुषो गर्हे |
मादयेथां तदोकसा ||

idaṃ vām āsy haviḥ priyam indrābṛhaspatī |
uktham madaś ca śasyate ||
ayaṃ vām pari ṣicyate soma indrābṛhaspatī |
cārur madāya pītaye ||
ā na indrābṛhaspatī ghṛham indraś ca ghachatam |
somapā somapītaye ||
asme indrābṛhaspatī rayiṃ dhattaṃ śataghvinam |
aśvāvantaṃ sahasriṇam ||
indrābṛhaspatī vayaṃ sute ghīrbhir havāmahe |
asya somasya pītaye ||
somam indrābṛhaspatī pibataṃ dāśuṣo ghṛhe |
mādayethāṃ tadokasā ||


Next: Hymn 50