The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 41


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 41

इन्द्रा को वां वरुणा सुम्नम आप सतोमो हविष्मां अम्र्तो न होता |
यो वां हर्दि करतुमां अस्मद उक्तः पस्पर्शद इन्द्रावरुणा नमस्वान ||
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय परयस्वान |
स हन्ति वर्त्रा समिथेषु शत्रून अवोभिर वा महद्भिः स पर शर्ण्वे ||
इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नर्भ्यः शशमानेभ्यस ता |
यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ||
इन्द्रा युवं वरुणा दिद्युम अस्मिन्न ओजिष्ठम उग्रा नि वधिष्टं वज्रम |
यो नो दुरेवो वर्कतिर दभीतिस तस्मिन मिमाथाम अभिभूत्य ओजः ||
इन्द्रा युवं वरुणा भूतम अस्या धियः परेतारा वर्षभेव धेनोः |
सा नो दुहीयद यवसेव गत्वी सहस्रधारा पयसा मही गौः ||
तोके हिते तनय उर्वरासु सूरो दर्शीके वर्षणश च पौंस्ये |
इन्द्रा नो अत्र वरुणा सयाताम अवोभिर दस्मा परितक्म्यायाम ||
युवाम इद धय अवसे पूर्व्याय परि परभूती गविषः सवापी |
वर्णीमहे सख्याय परियाय शूरा मंहिष्ठा पितरेव शम्भू ||
ता वां धियो ऽवसे वाजयन्तीर आजिं न जग्मुर युवयूः सुदानू |
शरिये न गाव उप सोमम अस्थुर इन्द्रं गिरो वरुणम मे मनीषाः ||
इमा इन्द्रं वरुणम मे मनीषा अग्मन्न उप दरविणम इछमानाः |
उपेम अस्थुर जोष्टार इव वस्वो रघ्वीर इव शरवसो भिक्षमाणाः ||
अश्व्यस्य तमना रथ्यस्य पुष्टेर नित्यस्य रायः पतयः सयाम |
ता चक्राणा ऊतिभिर नव्यसीभिर अस्मत्रा रायो नियुतः सचन्ताम ||
आ नो बर्हन्ता बर्हतीभिर ऊती इन्द्र यातं वरुण वाजसातौ |
यद दिद्यवः पर्तनासु परक्रीळान तस्य वां सयाम सनितार आजेः ||

indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṃ amṛto na hotā |
yo vāṃ hṛdi kratumāṃ asmad uktaḥ pasparśad indrāvaruṇā namasvān ||
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān |
sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve ||
indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā |
yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite ||
indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ughrā ni vadhiṣṭaṃ vajram |
yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ ||
indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ |
sā no duhīyad yavaseva ghatvī sahasradhārā payasā mahī ghauḥ ||
toke hite tanaya urigvedaarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye |
indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām ||
yuvām id dhy avase pūrigvedayāya pari prabhūtī ghaviṣaḥ svāpī |
vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū ||
tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jaghmur yuvayūḥ sudānū |
śriye na ghāva upa somam asthur indraṃ ghiro varuṇam me manīṣāḥ ||
imā indraṃ varuṇam me manīṣā aghmann upa draviṇam ichamānāḥ |
upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ ||
aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma |
tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām ||
ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau |
yad didyavaḥ pṛtanāsu prakrīḷān tasya vāṃ syāma sanitāra ājeḥ ||


Next: Hymn 42