The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 40


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 40

दधिक्राव्ण इद उ नु चर्किराम विश्वा इन माम उषसः सूदयन्तु |
अपाम अग्नेर उषसः सूर्यस्य बर्हस्पतेर आङगिरसस्य जिष्णोः ||
सत्वा भरिषो गविषो दुवन्यसच छरवस्याद इष उषसस तुरण्यसत |
सत्यो दरवो दरवरः पतंगरो दधिक्रावेषम ऊर्जं सवर जनत ||
उत समास्य दरवतस तुरण्यतः पर्णं न वेर अनु वाति परगर्धिनः |
शयेनस्येव धरजतो अङकसम परि दधिक्राव्णः सहोर्जा तरित्रतः ||
उत सय वाजी कषिपणिं तुरण्यति गरीवायाम बद्धो अपिकक्ष आसनि |
करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत ||
हंसः शुचिषद वसुर अन्तरिक्षसद धोता वेदिषद अतिथिर दुरोणसत |
नर्षद वरसद रतसद वयोमसद अब्जा गोजा रतजा अद्रिजा रतम ||

dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu |
apām aghner uṣasaḥ sūryasya bṛhaspater āṅghirasasya jiṣṇoḥ ||
satvā bhariṣo ghaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat |
satyo dravo dravaraḥ pataṃgharo dadhikrāveṣam ūrjaṃ svar janat ||
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti praghardhinaḥ |
śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ||
uta sya vājī kṣipaṇiṃ turaṇyati ghrīvāyām baddho apikakṣa āsani |
kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat ||
haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat |
nṛṣad varasad ṛtasad vyomasad abjā ghojā ṛtajā adrijā ṛtam ||


Next: Hymn 41