The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 35


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 35

इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत |
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ||
आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः |
सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा ||
वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत |
अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः ||
किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र |
अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य ||
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम |
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः ||
यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय |
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः ||
परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते |
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या ||
ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद |
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ||
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः |
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ||

ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta |
asmin hi vaḥ savane ratnadheyaṃ ghamantv indram anu vo madāsaḥ ||
āghann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ |
sukṛtyayā yat svapasyayā caṃ ekaṃ vicakra camasaṃ caturdhā ||
vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta |
athaita vājā amṛtasya panthāṃ ghaṇaṃ devānām ṛbhavaḥ suhastāḥ ||
kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra |
athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya ||
śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam |
śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ ||
yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya |
tasmai rayim ṛbhavaḥ sarigvedaavīram ā takṣata vṛṣaṇo mandasānāḥ ||
prātaḥ sutam apibo haryaśva mādhyaṃdinaṃ savanaṃ kevalaṃ te |
sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṃ indra cakṛṣe sukṛtyā ||
ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda |
te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ||
yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ |
tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||


Next: Hymn 36