The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 33


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 33

पर रभुभ्यो दूतम इव वाचम इष्य उपस्तिरे शवैतरीं धेनुम ईळे |
ये वातजूतास तरणिभिर एवैः परि दयां सद्यो अपसो बभूवुः ||
यदारम अक्रन्न रभवः पित्र्भ्याम परिविष्टी वेषणा दंसनाभिः |
आद इद देवानाम उप सख्यम आयन धीरासः पुष्टिम अवहन मनायै ||
पुनर ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना |
ते वाजो विभ्वां रभुर इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम ||
यत संवत्सम रभवो गाम अरक्षन यत संवत्सम रभवो मा अपिंशन |
यत संवत्सम अभरन भासो अस्यास ताभिः शमीभिर अम्र्तत्वम आशुः ||
जयेष्ठ आह चमसा दवा करेति कनीयान तरीन कर्णवामेत्य आह |
कनिष्ठ आह चतुरस करेति तवष्ट रभवस तत पनयद वचो वः ||
सत्यम ऊचुर नर एवा हि चक्रुर अनु सवधाम रभवो जग्मुर एताम |
विभ्राजमानांश चमसां अहेवावेनत तवष्टा चतुरो दद्र्श्वान ||
दवादश दयून यद अगोह्यस्यातिथ्ये रणन्न रभवः ससन्तः |
सुक्षेत्राक्र्ण्वन्न अनयन्त सिन्धून धन्वातिष्ठन्न ओषधीर निम्नम आपः ||
रथं ये चक्रुः सुव्र्तं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम |
त आ तक्षन्त्व रभवो रयिं नः सववसः सवपसः सुहस्ताः ||
अपो हय एषाम अजुषन्त देवा अभि करत्वा मनसा दीध्यानाः |
वाजो देवानाम अभवत सुकर्मेन्द्रस्य रभुक्षा वरुणस्य विभ्वा ||
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा |
ते रायस पोषं दरविणान्य अस्मे धत्त रभवः कषेमयन्तो न मित्रम ||
इदाह्नः पीतिम उत वो मदं धुर न रते शरान्तस्य सख्याय देवाः |
ते नूनम अस्मे रभवो वसूनि तर्तीये अस्मिन सवने दधात ||

pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe |
ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ ||
yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ |
ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai ||
punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā |
te vājo vibhvāṃ ṛbhur indravanto madhupsaraso no 'vantu yajñam ||
yat saṃvatsam ṛbhavo ghām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan |
yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ ||
jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha |
kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ ||
satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jaghmur etām |
vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān ||
dvādaśa dyūn yad aghohyasyātithye raṇann ṛbhavaḥ sasantaḥ |
sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ ||
rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām |
ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ ||
apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ |
vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā ||
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā |
te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram ||
idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ |
te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta ||


Next: Hymn 34