The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 30


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 30

नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन |
नकिर एवा यथा तवम ||
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः |
सत्रा महां असि शरुतः ||
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः |
यद अहा नक्तम आतिरः ||
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते |
मुषाय इन्द्र सूर्यम ||
यत्र देवां रघायतो विश्वां अयुध्य एक इत |
तवम इन्द्र वनूंर अहन ||
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम |
परावः शचीभिर एतशम ||
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः |
अत्राह दानुम आतिरः ||
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम |
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ||
दिवश चिद घा दुहितरम महान महीयमानाम |
उषासम इन्द्र सम पिणक ||
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी |
नि यत सीं शिश्नथद वर्षा ||
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ |
ससार सीम परावतः ||
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि |
परि षठा इन्द्र मायया ||
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम |
पुरो यद अस्य सम्पिणक ||
उत दासं कौलितरम बर्हतः पर्वताद अधि |
अवाहन्न इन्द्र शम्बरम ||
उत दासस्य वर्चिनः सहस्राणि शतावधीः |
अधि पञ्च परधींर इव ||
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः |
उक्थेष्व इन्द्र आभजत ||
उत तया तुर्वशायदू अस्नातारा शचीपतिः |
इन्द्रो विद्वां अपारयत ||
उत तया सद्य आर्या सरयोर इन्द्र पारतः |
अर्णाचित्ररथावधीः ||
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन |
न तत ते सुम्नम अष्टवे ||
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत |
दिवोदासाय दाशुषे ||
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः |
दासानाम इन्द्रो मायया ||
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः |
यस ता विश्वानि चिच्युषे ||
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम |
अद्या नकिष टद आ मिनत ||
वामं-वामं त आदुरे देवो ददात्व अर्यमा |
वामम पूषा वामम भगो वामं देवः करूळती ||

nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan |
nakir evā yathā tvam ||
satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ |
satrā mahāṃ asi śrutaḥ ||
viśve caned anā tvā devāsa indra yuyudhuḥ |
yad ahā naktam ātiraḥ ||
yatrota bādhitebhyaś cakraṃ kutsāya yudhyate |
muṣāya indra sūryam ||
yatra devāṃ ṛghāyato viśvāṃ ayudhya eka it |
tvam indra vanūṃr ahan ||
yatrota martyāya kam ariṇā indra sūryam |
prāvaḥ śacībhir etaśam ||
kim ād utāsi vṛtrahan maghavan manyumattamaḥ |
atrāha dānum ātiraḥ ||
etad ghed uta vīryam indra cakartha pauṃsyam |
striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ ||
divaś cid ghā duhitaram mahān mahīyamānām |
uṣāsam indra sam piṇak ||
apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī |
ni yat sīṃ śiśnathad vṛṣā ||
etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā |
sasāra sīm parāvataḥ ||
uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami |
pari ṣṭhā indra māyayā ||
uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam |
puro yad asya sampiṇak ||
uta dāsaṃ kaulitaram bṛhataḥ parigvedaatād adhi |
avāhann indra śambaram ||
uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ |
adhi pañca pradhīṃr iva ||
uta tyam putram aghruvaḥ parāvṛktaṃ śatakratuḥ |
uktheṣv indra ābhajat ||
uta tyā turigvedaaśāyadū asnātārā śacīpatiḥ |
indro vidvāṃ apārayat ||
uta tyā sadya āryā sarayor indra pārataḥ |
arṇācitrarathāvadhīḥ ||
anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan |
na tat te sumnam aṣṭave ||
śatam aśmanmayīnām purām indro vy āsyat |
divodāsāya dāśuṣe ||
asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ |
dāsānām indro māyayā ||
sa ghed utāsi vṛtrahan samāna indra ghopatiḥ |
yas tā viśvāni cicyuṣe ||
uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam |
adyā nakiṣ ṭad ā minat ||
vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā |
vāmam pūṣā vāmam bhagho vāmaṃ devaḥ karūḷatī ||


Next: Hymn 31