The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 29


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 29

आ न सतुत उप वाजेभिर ऊती इन्द्र याहि हरिभिर मन्दसानः |
तिरश चिद अर्यः सवना पुरूण्य आङगूषेभिर गर्णानः सत्यराधाः ||
आ हि षमा याति नर्यश चिकित्वान हूयमानः सोत्र्भिर उप यज्ञम |
सवश्वो यो अभीरुर मन्यमानः सुष्वाणेभिर मदति सं ह वीरैः ||
शरावयेद अस्य कर्णा वाजयध्यै जुष्टाम अनु पर दिशम मन्दयध्यै |
उद्वाव्र्षाणो राधसे तुविष्मान करन न इन्द्रः सुतीर्थाभयं च ||
अछा यो गन्ता नाधमानम ऊती इत्था विप्रं हवमानं गर्णन्तम |
उप तमनि दधानो धुर्य आशून सहस्राणि शतानि वज्रबाहुः ||
तवोतासो मघवन्न इन्द्र विप्रा वयं ते सयाम सूरयो गर्णन्तः |
भेजानासो बर्हद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ||

ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ |
tiraś cid aryaḥ savanā purūṇy āṅghūṣebhir ghṛṇānaḥ satyarādhāḥ ||
ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam |
svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ ||
śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai |
udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca ||
achā yo ghantā nādhamānam ūtī itthā vipraṃ havamānaṃ ghṛṇantam |
upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ ||
tvotāso maghavann indra viprā vayaṃ te syāma sūrayo ghṛṇantaḥ |
bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ||


Next: Hymn 30