The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 23


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 23

कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः |
पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय ||
को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य |
कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः ||
कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद |
का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे ||
कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः |
देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत ||
कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष |
कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ||
किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम |
शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः ||
दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका |
रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे ||
रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति |
रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ||
रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि |
रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः ||
रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः |
रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ |
pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya ||
ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya |
kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ ||
kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda |
kā asya pūrigvedaīr upamātayo ha kathainam āhuḥ papuriṃ jaritre ||
kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ |
devo bhuvan navedā ma ṛtānāṃ namo jaghṛbhvāṃ abhi yaj jujoṣat ||
kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa |
kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre ||
kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma |
śriye sudṛśo vapur asya sarghāḥ svar ṇa citratamam iṣa ā ghoḥ ||
druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tighmā tujase anīkā |
ṛṇā cid yatra ṛṇayā na ughro dūre ajñātā uṣaso babādhe ||
ṛtasya hi śurudhaḥ santi pūrigvedaīr ṛtasya dhītir vṛjināni hanti |
ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ ||
ṛtasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi |
ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena ghāva ṛtam ā viveśuḥ ||
ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u ghavyuḥ |
ṛtāya pṛthvī bahule ghabhīre ṛtāya dhenū parame duhāte ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 24