The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 17


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 17

तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः |
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ||
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः |
रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः ||
भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः |
वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः ||
सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत |
य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम ||
य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः |
सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः ||
सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः |
सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः ||
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः |
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ||
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम |
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ||
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः |
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ||
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः |
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ||
सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः |
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ||
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान |
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ||
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम |
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ||
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम |
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ||
असिक्न्यां यजमानो न होता ||
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः |
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ||
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम |
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ||
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः |
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ||
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति |
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ||
एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा |
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

tvam mahāṃ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ |
tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jaghrasānān ||
tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ |
ṛghāyanta subhvaḥ parigvedaatāsa ārdan dhanvāni sarayanta āpaḥ ||
bhinad ghiriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ |
vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ ||
suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt |
ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma ||
ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ |
satyam enam anu viśve madanti rātiṃ devasya ghṛṇato maghonaḥ ||
satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ |
satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ ||
tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ |
tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ ||
satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram |
hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ ||
ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ |
ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma ||
ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā ghāḥ |
yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḷham bhayata ejad asmāt ||
sam indro ghā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrigvedaīḥ |
ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna |
yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ ||
kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham |
vibhañjanur aśanimāṃ iva dyaur uta stotāram maghavā vasau dhāt ||
ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam |
ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau ||
asiknyāṃ yajamāno na hotā ||
ghavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ |
janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam ||
trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām |
sakhā pitā pitṛtamaḥ pitṇāṃ kartem ulokam uśate vayodhāḥ ||
sakhīyatām avitā bodhi sakhā ghṛṇāna indra stuvate vayo dhāḥ |
vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra ||
stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti |
asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||
evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarigvedaā |
tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 18