The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 14


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 14

परत्य अग्निर उषसो जातवेदा अख्यद देवो रोचमाना महोभिः |
आ नासत्योरुगाया रथेनेमं यज्ञम उप नो यातम अछ ||
ऊर्ध्वं केतुं सविता देवो अश्रेज जयोतिर विश्वस्मै भुवनाय कर्ण्वन |
आप्रा दयावाप्र्थिवी अन्तरिक्षं वि सूर्यो रश्मिभिश चेकितानः ||
आवहन्त्य अरुणीर जयोतिषागान मही चित्रा रश्मिभिश चेकिताना |
परबोधयन्ती सुविताय देव्य उषा ईयते सुयुजा रथेन ||
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो वयुष्टौ |
इमे हि वाम मधुपेयाय सोमा अस्मिन यज्ञे वर्षणा मादयेथाम ||
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न |

praty aghnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ |
ā nāsatyorughāyā rathenemaṃ yajñam upa no yātam acha ||
ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan |
āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ ||
āvahanty aruṇīr jyotiṣāghān mahī citrā raśmibhiś cekitānā |
prabodhayantī suvitāya devy uṣā īyate suyujā rathena ||
ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau |
ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām ||
anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |


Next: Hymn 15