The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 11


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 11

भद्रं ते अग्ने सहसिन्न अनीकम उपाक आ रोचते सूर्यस्य |
रुशद दर्शे दद्र्शे नक्तया चिद अरूक्षितं दर्श आ रूपे अन्नम ||
वि षाह्य अग्ने गर्णते मनीषां खं वेपसा तुविजात सतवानः |
विश्वेभिर यद वावनः शुक्र देवैस तन नो रास्व सुमहो भूरि मन्म ||
तवद अग्ने काव्या तवन मनीषास तवद उक्था जायन्ते राध्यानि |
तवद एति दरविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ||
तवद वाजी वाजम्भरो विहाया अभिष्टिक्र्ज जायते सत्यशुष्मः |
तवद रयिर देवजूतो मयोभुस तवद आशुर जूजुवां अग्ने अर्वा ||
तवाम अग्ने परथमं देवयन्तो देवम मर्ता अम्र्त मन्द्रजिह्वम |
दवेषोयुतम आ विवासन्ति धीभिर दमूनसं गर्हपतिम अमूरम ||
आरे अस्मद अमतिम आरे अंह आरे विश्वां दुर्मतिं यन निपासि |
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित सचसे सवस्ति ||

bhadraṃ te aghne sahasinn anīkam upāka ā rocate sūryasya |
ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam ||
vi ṣāhy aghne ghṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ |
viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma ||
tvad aghne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni |
tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya ||
tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ |
tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ aghne arigvedaā ||
tvām aghne prathamaṃ devayanto devam martā amṛta mandrajihvam |
dveṣoyutam ā vivāsanti dhībhir damūnasaṃ ghṛhapatim amūram ||
āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi |
doṣā śivaḥ sahasaḥ sūno aghne yaṃ deva ā cit sacase svasti ||


Next: Hymn 12