The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 10


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 10

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
रध्यामा त ओहैः ||
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
रथीर रतस्य बर्हतो बभूथ ||
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
अग्ने विश्वेभिः सुमना अनीकैः ||
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
पर ते दिवो न सतनयन्ति शुष्माः ||
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
शरिये रुक्मो न रोचत उपाके ||
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
तत ते रुक्मो न रोचत सवधावः ||
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
इत्था यजमानाद रतावः ||
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
सा नो नाभिः सदने सस्मिन्न ऊधन ||

aghne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam |
ṛdhyāmā ta ohaiḥ ||
adhā hy aghne krator bhadrasya dakṣasya sādhoḥ |
rathīr ṛtasya bṛhato babhūtha ||
ebhir no arkair bhavā no arigvedaāṅ svar ṇa jyotiḥ |
aghne viśvebhiḥ sumanā anīkaiḥ ||
ābhiṣ ṭe adya ghīrbhir ghṛṇanto 'ghne dāśema |
pra te divo na stanayanti śuṣmāḥ ||
tava svādiṣṭhāghne saṃdṛṣṭir idā cid ahna idā cid aktoḥ |
śriye rukmo na rocata upāke ||
ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
tat te rukmo na rocata svadhāvaḥ ||
kṛtaṃ cid dhi ṣmā sanemi dveṣo 'ghna inoṣi martāt |
itthā yajamānād ṛtāvaḥ ||
śivā naḥ sakhyā santu bhrātrāghne deveṣu yuṣme |
sā no nābhiḥ sadane sasminn ūdhan ||


Next: Hymn 11