The Rig Veda in Sanskrit: Rig Veda Mandala 4: Hymn 6


Return to Index Page     
 
Rig Veda Mandala 4   Previous  Next 

Rig Veda Mandala 4 Hymn 6

ऊर्ध्व ऊ षु णो अध्वरस्य होतर अग्ने तिष्ठ देवताता यजीयान |
तवं हि विश्वम अभ्य असि मन्म पर वेधसश चित तिरसि मनीषाम ||
अमूरो होता नय असादि विक्ष्व अग्निर मन्द्रो विदथेषु परचेताः |
ऊर्ध्वम भानुं सवितेवाश्रेन मेतेव धूमं सतभायद उप दयाम ||
यता सुजूर्णी रातिनी घर्ताची परदक्षिणिद देवतातिम उराणः |
उद उ सवरुर नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ||
सतीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर जुजुषाणो अस्थात |
पर्य अग्निः पशुपा न होता तरिविष्ट्य एति परदिव उराणः ||
परि तमना मितद्रुर एति होताग्निर मन्द्रो मधुवचा रतावा |
दरवन्त्य अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद अभ्राट ||
भद्रा ते अग्ने सवनीक संद्र्ग घोरस्य सतो विषुणस्य चारुः |
न यत ते शोचिस तमसा वरन्त न धवस्मानस तन्व रेप आ धुः ||
न यस्य सातुर जनितोर अवारि न मातरापितरा नू चिद इष्टौ |
अधा मित्रो न सुधितः पावको ऽगनिर दीदाय मानुषीषु विक्षु ||
दविर यम पञ्च जीजनन संवसानाः सवसारो अग्निम मानुषीषु विक्षु |
उषर्बुधम अथर्यो न दन्तं शुक्रं सवासम परशुं न तिग्मम ||
तव तये अग्ने हरितो घर्तस्ना रोहितास रज्वञ्चः सवञ्चः |
अरुषासो वर्षण रजुमुष्का आ देवतातिम अह्वन्त दस्माः ||
ये ह तये ते सहमाना अयासस तवेषासो अग्ने अर्चयश चरन्ति |
शयेनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ||
अकारि बरह्म समिधान तुभ्यं शंसात्य उक्थं यजते वय धाः |
होतारम अग्निम मनुषो नि षेदुर नमस्यन्त उशिजः शंसम आयोः ||

ūrdhva ū ṣu ṇo adhvarasya hotar aghne tiṣṭha devatātā yajīyān |
tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām ||
amūro hotā ny asādi vikṣv aghnir mandro vidatheṣu pracetāḥ |
ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām ||
yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ |
ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ ||
stīrṇe barhiṣi samidhāne aghnā ūrdhvo adhvaryur jujuṣāṇo asthāt |
pary aghniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ ||
pari tmanā mitadrur eti hotāghnir mandro madhuvacā ṛtāvā |
dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ ||
bhadrā te aghne svanīka saṃdṛgh ghorasya sato viṣuṇasya cāruḥ |
na yat te śocis tamasā varanta na dhvasmānas tanv repa ā dhuḥ ||
na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau |
adhā mitro na sudhitaḥ pāvako 'ghnir dīdāya mānuṣīṣu vikṣu ||
dvir yam pañca jījanan saṃvasānāḥ svasāro aghnim mānuṣīṣu vikṣu |
uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tighmam ||
tava tye aghne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ |
aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ ||
ye ha tye te sahamānā ayāsas tveṣāso aghne arcayaś caranti |
śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ ||
akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy dhāḥ |
hotāram aghnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ ||


Next: Hymn 7