The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 55


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 55

उषसः पूर्वा अध यद वयूषुर्महद वि जज्ञे अक्षरं पदे गोः |
वरता देवानामुप नु परभूषन महद देवानामसुरत्वमेकम ||
मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः |
पुराण्योः सद्मनोः केतुरन्तर्म... ||
वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि |
समिद्धे अग्नाव रतमिद वदेम म... ||
समानो राजा विभ्र्तः पुरुत्रा शये शयासु परयुतो वनानु |
अन्या वत्सं भरति कषेति माता म... ||
आक्षित पूर्वास्वपरा अनूरुत सद्यो जातासु तरुणीष्वन्तः |
अन्तर्वतीः सुवते अप्रवीता म... ||
शयुः परस्तादध नु दविमाताबन्धनश्चरति वत्स एकः |
मित्रस्य ता वरुणस्य वरतानि म... ||
दविमाता होता विदथेषु सम्राळ अन्वग्रं चरति कषेति बुध्नः |
पर रण्यानि रण्यवाचो भरन्ते म... ||
शूरस्येव युध्यतो अन्तमस्य परतीचीनं दद्र्शे विश्वमायत |
अन्तर्मतिश्चरति निष्षिधं गोर्म... ||
नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन |
वपूंषि बिभ्रदभि नो वि चष्टे म... ||
विष्णुर्गोपाः परमं पाति पाथः परिया धामान्यम्र्तादधानः |
अग्निष टा विश्वा भुवनानि वेद म... ||
नाना चक्राते यम्या वपूंषि तयोरन्यद रोचते कर्ष्णमन्यत |
शयावी च यदरुषी च सवसारौ म... ||
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची |
रतस्य ते सदसीळे अन्तर्म... ||
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः |
रतस्य सा पयसापिन्वतेळा म... ||
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ तर्यविं रेरिहाणा |
रतस्य सद्म वि चरामि विद्वान म... ||
पदे इव निहिते दस्मे अन्तस्तयोरन्यद गुह्यमाविरन्यत |
सध्रीचीना पथ्या सा विषूची म... ||
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः |
नव्या-नव्या युवतयो भवन्तीर्म... ||
यदन्यासु वर्षभो रोरवीति सो अन्यस्मिन यूथे नि दधातिरेतः |
स हि कषपावान स भगः स राजा म... ||
वीरस्य नु सवश्व्यं जनासः पर नु वोचाम विदुरस्य देवाः |
षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म... ||
देवस्त्वष्टा सविता विश्वरूपः पुपोष परजाः पुरुधाजजान |
इमा च विश्वा भुवनान्यस्य म... ||
मही समैरच्चम्वा समीची उभे ते अस्य वसुना नय्र्ष्टे |
शर्ण्वे वीरो विन्दमानो वसूनि म... ||
इमां च नः पर्थिवीं विश्वधाया उप कषेति हितमित्रो नराजा |
पुरःसदः शर्मसदो न वीरा म... ||
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पर्थिवी बिभर्ति |
सखायस्ते वामभाजः सयाम म... ||

uṣasaḥ pūrigvedaā adha yad vyūṣurmahad vi jajñe akṣaraṃ pade ghoḥ |
vratā devānāmupa nu prabhūṣan mahad devānāmasuratvamekam ||
mo ṣū ṇo atra juhuranta devā mā pūrigvedae aghne pitaraḥ padajñāḥ |
purāṇyoḥ sadmanoḥ keturantarma... ||
vi me purutrā patayanti kāmāḥ śamyachā dīdye pūrigvedayāṇi |
samiddhe aghnāv ṛtamid vadema ma... ||
samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu |
anyā vatsaṃ bharati kṣeti mātā ma... ||
ākṣit pūrigvedaāsvaparā anūrut sadyo jātāsu taruṇīṣvantaḥ |
antarigvedaatīḥ suvate apravītā ma... ||
śayuḥ parastādadha nu dvimātābandhanaścarati vatsa ekaḥ |
mitrasya tā varuṇasya vratāni ma... ||
dvimātā hotā vidatheṣu samrāḷ anvaghraṃ carati kṣeti budhnaḥ |
pra raṇyāni raṇyavāco bharante ma... ||
śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvamāyat |
antarmatiścarati niṣṣidhaṃ ghorma... ||
ni veveti palito dūta āsvantarmahāṃścarati rocanena |
vapūṃṣi bibhradabhi no vi caṣṭe ma... ||
viṣṇurghopāḥ paramaṃ pāti pāthaḥ priyā dhāmānyamṛtādadhānaḥ |
aghniṣ ṭā viśvā bhuvanāni veda ma... ||
nānā cakrāte yamyā vapūṃṣi tayoranyad rocate kṛṣṇamanyat |
śyāvī ca yadaruṣī ca svasārau ma... ||
mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī |
ṛtasya te sadasīḷe antarma... ||
anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ |
ṛtasya sā payasāpinvateḷā ma... ||
padyā vaste pururūpā vapūṃṣyūrdhvā tasthau tryaviṃ rerihāṇā |
ṛtasya sadma vi carāmi vidvān ma... ||
pade iva nihite dasme antastayoranyad ghuhyamāviranyat |
sadhrīcīnā pathyā sā viṣūcī ma... ||
ā dhenavo dhunayantāmaśiśvīḥ sabardughāḥ śaśayā apradughdhāḥ |
navyā-navyā yuvatayo bhavantīrma... ||
yadanyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhātiretaḥ |
sa hi kṣapāvān sa bhaghaḥ sa rājā ma... ||
vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidurasya devāḥ |
ṣoḷhā yuktāḥ pañca-pañcā vahanti ma... ||
devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhājajāna |
imā ca viśvā bhuvanānyasya ma... ||
mahī samairaccamvā samīcī ubhe te asya vasunā nyṛṣṭe |
śṛṇve vīro vindamāno vasūni ma... ||
imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro narājā |
puraḥsadaḥ śarmasado na vīrā ma... ||
niṣṣidhvarīsta oṣadhīrutāpo rayiṃ ta indra pṛthivī bibharti |
sakhāyaste vāmabhājaḥ syāma ma... ||


Next: Hymn 56