The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 38


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 38

अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः |
अभि परियाणि मर्म्र्शत पराणि कवीन्रिछामि सन्द्र्शे सुमेधाः ||
इनोत पर्छ जनिमा कवीनां मनोध्र्तः सुक्र्तस्तक्षत दयाम |
इमा उ ते परण्यो वर्धमाना मनोवाता अध नु धर्मणिग्मन ||
नि षीमिदत्र गुह्या दधाना उत कषत्राय रोदसी समञ्जन |
सं मात्राभिर्ममिरे येमुर उर्वी अन्तर मही सम्र्ते धायसे धुः ||
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति सवरोचिः |
महत तद वर्ष्णो असुरस्य नामा विश्वरूपो अम्र्तानि तस्थौ ||
असूत पूर्वो वर्षभो जयायानिमा अस्य शुरुधः सन्ति पूर्वीः |
दिवो नपाता विदथस्य धीभिः कषत्रं राजाना परदिवो दधाथे ||
तरीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि |
अपश्यमत्र मनसा जगन्वान वरते गन्धर्वानपि वायुकेशान ||
तदिन नवस्य वर्षभस्य धेनोरा नामभिर्ममिरे सक्म्यंगोः |
अन्यद-अन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन ||
तदिन नवस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत |
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ||
युवं परत्नस्य साधथो महो यद दैवी सवस्तिः परि णः सयातम |
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कर्तानि ||
शुनं हुवेम ... ||

abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ |
abhi priyāṇi marmṛśat parāṇi kavīnrichāmi sandṛśe sumedhāḥ ||
inota pṛcha janimā kavīnāṃ manodhṛtaḥ sukṛtastakṣata dyām |
imā u te praṇyo vardhamānā manovātā adha nu dharmaṇighman ||
ni ṣīmidatra ghuhyā dadhānā uta kṣatrāya rodasī samañjan |
saṃ mātrābhirmamire yemur urigvedaī antar mahī samṛte dhāyase dhuḥ ||
ātiṣṭhantaṃ pari viśve abhūṣañchriyo vasānaścarati svarociḥ |
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||
asūta pūrigvedao vṛṣabho jyāyānimā asya śurudhaḥ santi pūrigvedaīḥ |
divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe ||
trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi |
apaśyamatra manasā jaghanvān vrate ghandharigvedaānapi vāyukeśān ||
tadin nvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyaṃghoḥ |
anyad-anyadasuryaṃ vasānā ni māyino mamire rūpamasmin ||
tadin nvasya saviturnakirme hiraṇyayīmamatiṃ yāmaśiśret |
ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||
yuvaṃ pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam |
ghopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ||
śunaṃ huvema ... ||


Next: Hymn 39