The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 34


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 34

इन्द्रः पूर्भिदातिरद दासमर्कैर्विदद्वसुर्दयमानो विशत्रून |
बरह्मजूतस्तन्वा वाव्र्धानो भूरिदात्र आप्र्णद रोदसी उभे ||
मखस्य ते तविषस्य पर जूतिमियर्मि वाचमम्र्ताय भूषन |
इन्द्र कषितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ||
इन्द्रो वर्त्रमव्र्णोच्छर्धनीतिः पर मायिनाममिनाद वर्पणीतिः |
अहन वयंसमुशधग वनेष्वाविर्धेना अक्र्णोद राम्याणाम ||
इन्द्रः सवर्षा जनयन्नहानि जिगायोशिग्भिः पर्तना अभिष्टिः |
परारोचयन मनवे केतुमह्नामविन्दज्ज्योतिर्ब्र्हतेरणाय ||
इन्द्रस्तुजो बर्हणा आ विवेश नर्वद दधानो नर्या पुरूणि |
अचेतयद धिय इमा जरित्रे परेमं वर्णमतिरच्छुक्रमासाम ||
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुक्र्ता पुरूणि |
वर्जनेन वर्जिनान सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः ||
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः |
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोग्र्णन्ति ||
सत्रासाहं वरेण्यं सहोदां ससवांसं सवरपश्च देवीः |
ससान यः पर्थिवीं दयामुतेमामिन्द्रं मदन्त्यनु धीरणासः ||
ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम |
हिरण्ययमुत भोगं ससान हत्वी दस्यून परार्यंवर्णमावत ||
इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम |
बिभेद वलं नुनुदे विवाचो.अथाभवद दमितद्भिक्रतूनाम ||
शुनं हुवेम ... ||

indraḥ pūrbhidātirad dāsamarkairigvedadadvasurdayamāno viśatrūn |
brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe ||
makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan |
indra kṣitīnāmasi mānuṣīṇāṃ viśāṃ daivīnāmuta pūrigvedaayāvā ||
indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminād varpaṇītiḥ |
ahan vyaṃsamuśadhagh vaneṣvāvirdhenā akṛṇod rāmyāṇām ||
indraḥ svarṣā janayannahāni jighāyośighbhiḥ pṛtanā abhiṣṭiḥ |
prārocayan manave ketumahnāmavindajjyotirbṛhateraṇāya ||
indrastujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi |
acetayad dhiya imā jaritre premaṃ varṇamatiracchukramāsām ||
maho mahāni panayantyasyendrasya karma sukṛtā purūṇi |
vṛjanena vṛjinān saṃ pipeṣa māyābhirdasyūnrabhibhūtyojāḥ ||
yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ |
vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayoghṛṇanti ||
satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svarapaśca devīḥ |
sasāna yaḥ pṛthivīṃ dyāmutemāmindraṃ madantyanu dhīraṇāsaḥ ||
sasānātyānuta sūryaṃ sasānendraḥ sasāna purubhojasaṃ ghām |
hiraṇyayamuta bhoghaṃ sasāna hatvī dasyūn prāryaṃvarṇamāvat ||
indra oṣadhīrasanodahāni vanaspatīnrasanodantarikṣam |
bibheda valaṃ nunude vivāco.athābhavad damitadbhikratūnām ||
śunaṃ huvema ... ||


Next: Hymn 35