The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 32


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 32

इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते |
परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व ||
गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय |
बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व ||
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः |
माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ||
त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन |
येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ||
मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय |
स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ||
तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ |
शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम ||
यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम |
यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ||
इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे |
दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः ||
अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम |
न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ||
तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन |
यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः ||
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान |
न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः ||
यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः |
यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत ||
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम |
य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ||
विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः |
अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते ||
आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै |
समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम ||
न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त |
इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम ||
शुनं हुवेम ... ||

indra somaṃ somapate pibemaṃ mādhyandinaṃ savanaṃ cāru yat te |
prapruthyā śipre maghavannṛjīṣin vimucyā harī ihamādayasva ||
ghavāśiraṃ manthinamindra śukraṃ pibā somaṃ rarimā te madāya |
brahmakṛtā mārutenā ghaṇena sajoṣā rudraistṛpadāvṛṣasva ||
ye te śuṣmaṃ ye taviṣīmavardhannarcanta indra marutastaojaḥ |
mādhyandine savane vajrahasta pibā rudrebhiḥ saghaṇaḥ suśipra ||
ta in nvasya madhumad vivipra indrasya śardho maruto ya āsan |
yebhirigvedaṛtrasyeṣito vivedāmarmaṇo manyamānasya marma ||
manuṣvadindra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya |
sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi ||
tvamapo yad dha vṛtraṃ jaghanvānatyāniva prāsṛjaḥ sartavājau |
śayānamindra carata vadhena vavrivāṃsaṃ pari devīradevam ||
yajāma in namasā vṛddhamindraṃ bṛhantaṃ ṛṣvamajaraṃ yuvānam |
yasya priye mamaturyajñiyasya na rodasī mahimānaṃ mamāte ||
indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve |
dādhāra yaḥ pṛthivīṃ dyāmutemāṃ jajāna sūryamuṣasaṃ sudaṃsāḥ ||
adrogha satyaṃ tava tan mahitvaṃ sadyo yajjāto apibo ha somam |
na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta ||
tvaṃ sadyo apibo jāta indra madāya somaṃ parame vyoman |
yad dha dyāvāpṛthivī āviveṣīrathābhavaḥ pūrigvedayaḥ kārudhāyāḥ ||
ahannahiṃ pariśayānamarṇa ojāyamānaṃ tuvijāta tavyān |
na te mahitvamanu bhūdadha dyauryadanyayā sphighyā kṣāmavasthāḥ ||
yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ |
yajñena yajñamava yajñiyaḥ san yajñaste vajramahihatya āvat ||
yajñenendramavasā cakre arigvedaāghainaṃ sumnāya navyase vavṛtyām |
ya stomebhirigvedaāvṛdhe pūrigvedayebhiryo madhyamebhiruta nūtanebhiḥ ||
viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ |
aṃhaso yatra pīparad yathā no nāveva yāntamubhaye havante ||
āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai |
samu priyā āvavṛtran madāya pradakṣiṇidabhi somāsaindram ||
na tvā ghabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta |
itthā sakhibhya iṣito yadindrā dṛḷhaṃ cidarujo ghavyamūrigvedaam ||
śunaṃ huvema ... ||


Next: Hymn 33