The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 31


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 31

शासद वह्निर्दुहितुर्नप्त्यं गाद विद्वान रतस्य दीधितिंसपर्यन |
पिता यत्र दुहितुः सेकं रञ्जन सं शग्म्येन मनसा दधन्वे ||
न जामये तान्वो रिक्थमारैक चकार गर्भं सनितुर्निधानम |
यदी मातरो जनयन्त वह्निमन्यः कर्ता सुक्र्तोरन्य रन्धन ||
अग्निर्जज्ञे जुह्वा रेजमानो महस पुत्रानरुषस्य परयक्षे |
महान गर्भो मह्या जातमेषां मही परव्र्द धर्यश्वस्य यज्ञैः ||
अभि जैत्रीरसचन्त सप्र्धानं महि जयोतिस्तमसो निरजानन |
तं जानतीः परत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ||
वीळौ सतीरभि धीरा अत्र्न्दन पराचाहिन्वन मनसा सप्तविप्राः |
विश्वामविन्दन पथ्यां रतस्य परजानन्नित तानमसा विवेश ||
विदद यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक कः |
अग्रं नयत सुपद्यक्षराणामछा रवं परथमा जानती गात ||
अगछदु विप्रतमः सखीयन्नसूदयत सुक्र्ते गर्भमद्रिः |
ससान मर्यो युवभिर्मखस्यन्नथाभवदङगिराः सद्यो अर्चन ||
सतः-सतः परतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम |
पर णो दिवः पदवीर्गव्युरर्चन सखा सखीन्रमुञ्चन निरवद्यात ||
नि गव्यता मनसा सेदुरर्कैः कर्ण्वानासो अम्र्तत्वाय गातुम |
इदं चिन नु सदनं भूर्येषां येन मासानसिषासन्न्र्तेन ||
सम्पश्यमाना अमदन्नभि सवं पयः परत्नस्य रेतसो दुघानाः |
वि रोदसी अतपद घोष एषां जाते निष्ठामदधुर्गोषु वीरान ||
स जातेभिर्व्र्त्रहा सेदु हव्यैरुदुस्रिया अस्र्जदिन्द्रो अर्कैः |
उरूच्यस्मै घर्तवद भरन्ती मधु सवाद्म दुदुहे जेन्या गौः ||
पित्रे चिच्चक्रुः सदनं समस्मै महि तविषीमत सुक्र्तो विहि खयन |
विष्कभ्नन्त सकम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन ||
मही यदि धिषणा शिश्नथे धात सद्योव्र्धं विभ्वं रोदस्योः |
गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ||
मह्या ते सख्यं वश्मि शक्तीरा वर्त्रघ्ने नियुतो यन्ति पूर्वीः |
महि सतोत्रमव आगन्म सूरेरस्माकं सु मघवन बोधि गोपाः ||
महि कषेत्रं पुरु शचन्द्रं विविद्वानादित सखिभ्यश्चरथं समैरत |
इन्द्रो नर्भिरजनद दीद्यानः साकं सूर्यमुषसं गातुमग्निम ||
अपश्चिदेष विभ्वो दमूनाः पर सध्रीचीरस्र्जद विश्वश्चन्द्राः |
मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ||
अनु कर्ष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे |
परि यत ते महिमानं वर्जध्यै सखाय इन्द्र काम्या रजिप्याः ||
पतिर्भव वर्त्रहन सून्र्तानां गिरां विश्वायुर्व्र्षभो वयोधाः |
आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन ||
तमङगिरस्वन नमसा सपर्यन नव्यं कर्णोमि सन्यसे पुराजाम |
दरुहो वि याहि बहुला अदेवीः सवश्च नो मघवन सातये धाः ||
मिहः पावकाः परतता अभूवन सवस्ति नः पिप्र्हि पारमासाम |
इन्द्र तवं रथिरः पाहि नो रिषो मक्षू-मक्षू कर्णुहि गोजितो नः ||
अदेदिष्ट वर्त्रहा गोपतिर्गा अन्तः कर्ष्णानरुषैर्धामभिर्गात |
पर सून्र्ता दिशमान रतेन दुरश्च विश्वा अव्र्णोदप सवाः ||
शुनं हुवेम ... ||

śāsad vahnirduhiturnaptyaṃ ghād vidvān ṛtasya dīdhitiṃsaparyan |
pitā yatra duhituḥ sekaṃ ṛñjan saṃ śaghmyena manasā dadhanve ||
na jāmaye tānvo rikthamāraik cakāra gharbhaṃ saniturnidhānam |
yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan ||
aghnirjajñe juhvā rejamāno mahas putrānaruṣasya prayakṣe |
mahān gharbho mahyā jātameṣāṃ mahī pravṛd dharyaśvasya yajñaiḥ ||
abhi jaitrīrasacanta spṛdhānaṃ mahi jyotistamaso nirajānan |
taṃ jānatīḥ pratyudāyannuṣāsaḥ patirghavāmabhavadeka indraḥ ||
vīḷau satīrabhi dhīrā atṛndan prācāhinvan manasā saptaviprāḥ |
viśvāmavindan pathyāṃ ṛtasya prajānannit tānamasā viveśa ||
vidad yadī saramā rughṇamadrermahi pāthaḥ pūrigvedayaṃ sadhryak kaḥ |
aghraṃ nayat supadyakṣarāṇāmachā ravaṃ prathamā jānatī ghāt ||
aghachadu vipratamaḥ sakhīyannasūdayat sukṛte gharbhamadriḥ |
sasāna maryo yuvabhirmakhasyannathābhavadaṅghirāḥ sadyo arcan ||
sataḥ-sataḥ pratimānaṃ purobhūrigvedaśvā veda janimā hanti śuṣṇam |
pra ṇo divaḥ padavīrghavyurarcan sakhā sakhīnramuñcan niravadyāt ||
ni ghavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya ghātum |
idaṃ cin nu sadanaṃ bhūryeṣāṃ yena māsānasiṣāsannṛtena ||
sampaśyamānā amadannabhi svaṃ payaḥ pratnasya retaso dughānāḥ |
vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhāmadadhurghoṣu vīrān ||
sa jātebhirigvedaṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ |
urūcyasmai ghṛtavad bharantī madhu svādma duduhe jenyā ghauḥ ||
pitre ciccakruḥ sadanaṃ samasmai mahi tviṣīmat sukṛto vihi khyan |
viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan ||
mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ |
ghiro yasminnanavadyāḥ samīcīrigvedaśvā indrāya taviṣīranuttāḥ ||
mahyā te sakhyaṃ vaśmi śaktīrā vṛtraghne niyuto yanti pūrigvedaīḥ |
mahi stotramava āghanma sūrerasmākaṃ su maghavan bodhi ghopāḥ ||
mahi kṣetraṃ puru ścandraṃ vividvānādit sakhibhyaścarathaṃ samairat |
indro nṛbhirajanad dīdyānaḥ sākaṃ sūryamuṣasaṃ ghātumaghnim ||
apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjad viśvaścandrāḥ |
madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ ||
anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre |
pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||
patirbhava vṛtrahan sūnṛtānāṃ ghirāṃ viśvāyurigvedaṛṣabho vayodhāḥ |
ā no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan ||
tamaṅghirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām |
druho vi yāhi bahulā adevīḥ svaśca no maghavan sātaye dhāḥ ||
mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāramāsām |
indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi ghojito naḥ ||
adediṣṭa vṛtrahā ghopatirghā antaḥ kṛṣṇānaruṣairdhāmabhirghāt |
pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ ||
śunaṃ huvema ... ||


Next: Hymn 32