The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 30


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 30

इछन्ति तवा सोम्यासः सखायः सुन्वन्ति सोमं दधति परयांसि |
तितिक्षन्ते अभिशस्तिं जनानामिन्द्र तवदा कश्चन हि परकेतः ||
न ते दूरे परमा चिद रजांस्या तु पर याहि हरिवो हरिभ्याम |
सथिराय वर्ष्णे सवना कर्तेमा युक्ता गरावाणः समिधाने अग्नौ ||
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्र्घावान |
यदुग्रो धा बाधितो मर्त्येषु कव तया ते वर्षभ वीर्याणि ||
तवं हि षमा चयावयन्नच्युतान्येको वर्त्रा चरसि जिघ्नमानः |
तव दयावाप्र्थिवी पर्वतासो.अनु वरताय निमितेव तस्थुः ||
उताभये पुरुहूत शरवोभिरेको दर्ळ्हमवदो वर्त्रहा सन |
इमे चिदिन्द्र रोदसी अपारे यत संग्र्भ्णा मघवन काशिरित ते ||
पर सू त इन्द्र परवता हरिभ्यां पर ते वज्रः परम्र्णन्नेतु शत्रून |
जहि परतीचो अनूचः पराचो विश्वं सत्यंक्र्णुहि विष्टमस्तु ||
यस्मै धायुरदधा मर्त्यायाभक्तं चिद भजते गेह्यं सः |
भद्रा त इन्द्र सुमतिर्घ्र्ताची सहस्रदाना पुरुहूत रातिः ||
सहदानुं पुरुहूत कषियन्तमहस्तमिन्द्र सं पिणक कुणारुम |
अभि वर्त्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ||
नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ |
अस्तभ्नाद दयां वर्षभो अन्तरिक्षमर्षन्त्वापस्त्वयेह परसूताः ||
अलात्र्णो वल इन्द्र वरजो गोः पुरा हन्तोर्भयमानो वयार |
सुगान पथो अक्र्णोन निरजे गाः परावन वाणीः पुरुहूतं धमन्तीः ||
एको दवे वसुमती समीची इन्द्र आ पप्रौ पर्थिवीमुत दयाम |
उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान ||
दिशः सूर्यो न मिनाति परदिष्टा दिवे-दिवे हर्यश्वप्रसूताः |
सं यदानळ अध्वन आदिदश्वैर्विमोचनं कर्णुते तत तवस्य ||
दिद्र्क्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम |
विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुक्र्तापुरूणि ||
महि जयोतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः |
विश्वं सवाद्म सम्भ्र्तमुस्रियायां यत सीमिन्द्रो अदधाद भोजनाय ||
इन्द्र दर्ह्य यामकोशा अभूवन यज्ञाय शिक्ष गर्णते सखिभ्यः |
दुर्मायवो दुरेवा मर्त्यासो निषङगिणो रिपवो हन्त्वासः ||
सं घोषः शर्ण्वे.अवमैरमित्रैर्जही नयेष्वशनिं तपिष्ठाम |
वर्श्चेमधस्ताद वि रुजा सहस्व जहि रक्षो मघवन रन्धयस्व ||
उद वर्ह रक्षः सहमूलमिन्द्र वर्श्चा मध्यं परत्यग्रंश्र्णीहि |
आ कीवतः सललूकं चकर्थ बरह्मद्विषे तपुषिं हेतिमस्य ||
सवस्तये वाजिभिश्च परणेतः सं यन महीरिष आसत्सिपूर्वीः |
रायो वन्तारो बर्हतः सयामास्मे अस्तु भग इन्द्रप्रजावान ||
आ नो भर भगमिन्द्र दयुमन्तं नि ते देष्णस्य धीमहि पररेके |
ऊर्व इव पप्रथे कामो अस्मे तमा पर्ण वसुपते वसूनाम ||
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च |
सवर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन ||
आ नो गोत्रा दर्द्र्हि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः |
दिवक्षा असि वर्षभ सत्यशुष्मो.अस्मभ्यं सु मघवन बोधि गोदाः ||
शुनं हुवेम मघवानमिन्द्रमस्मिन भरे नर्तमं वाजसातौ |
शर्ण्वन्तमुग्रमूतये समत्सु घनन्तं वर्त्राणि संजितं धनानाम ||

ichanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi |
titikṣante abhiśastiṃ janānāmindra tvadā kaścana hi praketaḥ ||
na te dūre paramā cid rajāṃsyā tu pra yāhi harivo haribhyām |
sthirāya vṛṣṇe savanā kṛtemā yuktā ghrāvāṇaḥ samidhāne aghnau ||
indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān |
yadughro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi ||
tvaṃ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ |
tava dyāvāpṛthivī parigvedaatāso.anu vratāya nimiteva tasthuḥ ||
utābhaye puruhūta śravobhireko dṛḷhamavado vṛtrahā san |
ime cidindra rodasī apāre yat saṃghṛbhṇā maghavan kāśirit te ||
pra sū ta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇannetu śatrūn |
jahi pratīco anūcaḥ parāco viśvaṃ satyaṃkṛṇuhi viṣṭamastu ||
yasmai dhāyuradadhā martyāyābhaktaṃ cid bhajate ghehyaṃ saḥ |
bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rātiḥ ||
sahadānuṃ puruhūta kṣiyantamahastamindra saṃ piṇak kuṇārum |
abhi vṛtraṃ vardhamānaṃ piyārumapādamindra tavasā jaghantha ||
ni sāmanāmiṣirāmindra bhūmiṃ mahīmapārāṃ sadane sasattha |
astabhnād dyāṃ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ ||
alātṛṇo vala indra vrajo ghoḥ purā hantorbhayamāno vyāra |
sughān patho akṛṇon niraje ghāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ ||
eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām |
utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān ||
diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ |
saṃ yadānaḷ adhvana ādidaśvairigvedamocanaṃ kṛṇute tat tvasya ||
didṛkṣanta uṣaso yāmannaktorigvedavasvatyā mahi citramanīkam |
viśve jānanti mahinā yadāghādindrasya karma sukṛtāpurūṇi ||
mahi jyotirnihitaṃ vakṣaṇāsvāmā pakvaṃ carati bibhratī ghauḥ |
viśvaṃ svādma sambhṛtamusriyāyāṃ yat sīmindro adadhād bhojanāya ||
indra dṛhya yāmakośā abhūvan yajñāya śikṣa ghṛṇate sakhibhyaḥ |
durmāyavo durevā martyāso niṣaṅghiṇo ripavo hantvāsaḥ ||
saṃ ghoṣaḥ śṛṇve.avamairamitrairjahī nyeṣvaśaniṃ tapiṣṭhām |
vṛścemadhastād vi rujā sahasva jahi rakṣo maghavan randhayasva ||
ud vṛha rakṣaḥ sahamūlamindra vṛścā madhyaṃ pratyaghraṃśṛṇīhi |
ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetimasya ||
svastaye vājibhiśca praṇetaḥ saṃ yan mahīriṣa āsatsipūrigvedaīḥ |
rāyo vantāro bṛhataḥ syāmāsme astu bhagha indraprajāvān ||
ā no bhara bhaghamindra dyumantaṃ ni te deṣṇasya dhīmahi prareke |
ūrigvedaa iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām ||
imaṃ kāmaṃ mandayā ghobhiraśvaiścandravatā rādhasā paprathaśca |
svaryavo matibhistubhyaṃ viprā indrāya vāhaḥkuśikāso akran ||
ā no ghotrā dardṛhi ghopate ghāḥ samasmabhyaṃ sanayo yantu vājāḥ |
divakṣā asi vṛṣabha satyaśuṣmo.asmabhyaṃ su maghavan bodhi ghodāḥ ||
śunaṃ huvema maghavānamindramasmin bhare nṛtamaṃ vājasātau |
śṛṇvantamughramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||


Next: Hymn 31