The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 26


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 26

वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम |
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे ||
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम |
बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम ||
अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे |
स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः ||
पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत |
बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः ||
अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम |
ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ||
वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे |
पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ||
अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन |
अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम ||
तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन |
वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत ||
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम |
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ||

vaiśvānaraṃ manasāghniṃ nicāyyā haviṣmanto anuṣatyaṃ svarigvedadam |
sudānuṃ devaṃ rathiraṃ vasūyavo ghīrbhī raṇvaṃkuśikāso havāmahe ||
taṃ śubhramaghnimavase havāmahe vaiśvānaraṃ mātariśvānamukthyam |
bṛhaspatiṃ manuṣo devatātaye vipraṃ śrotāramatithiṃ raghuṣyadam ||
aśvo na krandañ janibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryughe-yughe |
sa no aghniḥ suvīryaṃ svaśvyaṃ dadhātu ratnamamṛteṣu jāghṛviḥ ||
pra yantu vājāstaviṣībhiraghnayaḥ śubhe sammiṣlāḥ pṛṣatīrayukṣata |
bṛhadukṣo maruto viśvavedasaḥ pra vepayantiparigvedaatānadābhyāḥ ||
aghniśriyo maruto viśvakṛṣṭaya ā tveṣamughramava īmahe vayam |
te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ||
vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiraghnerbhāmaṃ marutāmoja īmahe |
pṛṣadaśvāso anavabhrarādhaso ghantāro yajñaṃ vidatheṣu dhīrāḥ ||
aghnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan |
arkastridhātū rajaso vimāno.ajasro gharmo havirasmi nāma ||
tribhiḥ pavitrairapupod dhyarkaṃ hṛdā matiṃ jyotiranu prajānan |
varṣiṣṭhaṃ ratnamakṛta svadhābhirādid dyāvāpṛthivī paryapaśyat ||
śatadhāramutsamakṣīyamāṇaṃ vipaścitaṃ pitaraṃ vaktvānām |
meḷiṃ madantaṃ pitrorupasthe taṃ rodasī pipṛtaṃ satyavācam ||


Next: Hymn 27