The Rig Veda in Sanskrit: Rig Veda Mandala 3: Hymn 4


Return to Index Page     
 
Rig Veda Mandala 3   Previous  Next 

Rig Veda Mandala 3 Hymn 4

समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः |
आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने ||
यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः |
सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम ||
पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै |
अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान ||
ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि |
दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः ||
सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन |
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||
आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः ||
दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति |
रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः ||
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः |
सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु ||
तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व |
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ||
वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति |
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ||
आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः |
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||

samit-samit sumanā bodhyasme śucā-śucā sumatiṃ rāsi vasvaḥ |
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣyaghne ||
yaṃ devāsastrirahannāyajante dive-dive varuṇo mitro aghniḥ |
semaṃ yajñaṃ madhumantaṃ kṛdhī nastanūnapād ghṛtayoniṃ vidhantam ||
pra dīdhitirigvedaśvavārā jighāti hotāramiḷaḥ prathamaṃ yajadhyai |
achā namobhirigvedaṛṣabhaṃ vandadhyai sa devān yakṣadiṣito yajīyān ||
ūrdhvo vāṃ ghāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi |
divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ ||
sapta hotrāṇi manasā vṛṇānā invanto viśvaṃ prati yannṛtena |
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrigvedaīḥ ||
ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
yathā no mitro varuṇo jujoṣadindro marutvānuta vā mahobhiḥ ||
daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayāmadanti |
ṛtaṃ śaṃsanta ṛtamit ta āhuranu vrataṃ vratapā dīdhyānāḥ ||
ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiraghniḥ |
sarasvatī sārasvatebhirarigvedaāk tisro devīrbarhiredaṃ sadantu ||
tan nasturīpamadha poṣayitnu deva tvaṣṭarigveda rarāṇaḥ syasva |
yato vīraḥ karmaṇyaḥ sudakṣo yuktaghrāvā jāyate devakāmaḥ ||
vanaspate.ava sṛjopa devānaghnirhaviḥ śamitā sūdayāti |
sedu hotā satyataro yajāti yathā devānāṃ janimāni veda ||
ā yāhyaghne samidhāno arigvedaāṃ indreṇa devaiḥ sarathaṃ turebhiḥ |
barhirna āstāmaditiḥ suputrā svāhā devā amṛtāmādayantām ||


Next: Hymn 5