The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 40


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 40

सोमापूषणा जनना रयीणां जनना दिवो जनना पर्थिव्याः |
जातौ विश्वस्य भुवनस्य गोपौ देवा अक्र्ण्वन्नम्र्तस्य नाभिम ||
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा |
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ||
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम |
विषूव्र्तं मनसा युज्यमानं तं जिन्वथो वर्षणा पञ्चरश्मिम ||
दिव्यन्यः सदनं चक्र उच्चा पर्थिव्यामन्यो अध्यन्तरिक्षे |
तावस्मभ्यं पुरुवारं पुरुक्षुं रायस पोषं वि षयतां नाभिमस्मे ||
विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति |
सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पर्तना जयेम ||
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु |
अवतु देव्यदितिरनर्वा बर... ||

somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ |
jātau viśvasya bhuvanasya ghopau devā akṛṇvannamṛtasya nābhim ||
imau devau jāyamānau juṣantemau tamāṃsi ghūhatāmajuṣṭā |
ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṃ janadusriyāsu ||
somāpūṣaṇā rajaso vimānaṃ saptacakraṃ rathamaviśvaminvam |
viṣūvṛtaṃ manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim ||
divyanyaḥ sadanaṃ cakra uccā pṛthivyāmanyo adhyantarikṣe |
tāvasmabhyaṃ puruvāraṃ purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhimasme ||
viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti |
somāpūṣaṇāvavataṃ dhiyaṃ me yuvābhyāṃ viśvāḥ pṛtanā jayema ||
dhiyaṃ pūṣā jinvatu viśvaminvo rayiṃ somo rayipatirdadhātu |
avatu devyaditiranarigvedaā bṛ... ||


Next: Hymn 41