The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 39


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 39

गरावाणेव तदिदथं जरेथे गर्ध्रेव वर्क्षं निधिमन्तमछ |
बरह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ||
परातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे |
मेने इव तन्वा शुम्भमाने दम्पतीव करतुविदा जनेषु ||
शर्ङगेव नः परथमा गन्तमर्वाक छफाविव जर्भुराणातरोभिः |
चक्रवाकेव परति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ||
नावेव नः पारयतं युगेव नभ्येव न उपधीव परधीव |
शवानेव नो अरिषण्या तनूनां खर्गलेव विस्रसः पातमस्मान ||
वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक |
हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अछ ||
ओष्ठाविव मध्वास्ने वदन्ता सतनाविव पिप्यतं जीवसेनः |
नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ||
हस्तेव शक्तिमभि सन्ददी नः कषामेव नः समजतं रजांसि |
इमा गिरो अश्विना युष्मयन्तीः कष्णोत्रेणेव सवधितिं सं शिशीतम ||
एतानि वामश्विना वर्धनानि बरह्म सतोमं गर्त्समदासो अक्रन |
तानि नरा जुजुषाणोप यातं बर्हद ... ||

ghrāvāṇeva tadidathaṃ jarethe ghṛdhreva vṛkṣaṃ nidhimantamacha |
brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||
prātaryāvāṇā rathyeva vīrājeva yamā varamā sacethe |
mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu ||
śṛṅgheva naḥ prathamā ghantamarigvedaāk chaphāviva jarbhurāṇātarobhiḥ |
cakravākeva prati vastorusrārigvedaāñcā yātaṃ rathyeva śakrā ||
nāveva naḥ pārayataṃ yugheva nabhyeva na upadhīva pradhīva |
śvāneva no ariṣaṇyā tanūnāṃ khṛghaleva visrasaḥ pātamasmān ||
vātevājuryā nadyeva rītirakṣī iva cakṣuṣā yātamarigvedaāk |
hastāviva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo acha ||
oṣṭhāviva madhvāsne vadantā stanāviva pipyataṃ jīvasenaḥ |
nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ||
hasteva śaktimabhi sandadī naḥ kṣāmeva naḥ samajataṃ rajāṃsi |
imā ghiro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam ||
etāni vāmaśvinā vardhanāni brahma stomaṃ ghṛtsamadāso akran |
tāni narā jujuṣāṇopa yātaṃ bṛhad ... ||


Next: Hymn 40