The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 29


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 29

धर्तव्रता आदित्या इषिरा आरे मत कर्त रहसूरिवागः |
शर्ण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः ||
यूयं देवाः परमतिर्यूयमोजो यूयं दवेषांसि सनुतर्युयोत |
अभिक्षत्तारो अभि च कषमध्वमद्या च नो मर्ळयतापरं च ||
किमू नु वः कर्णवामापरेण किं सनेन वसव आप्येन |
यूयं नो मित्रावरुणादिते च सवस्तिमिन्द्रामरुतो दधात ||
हये देवा यूयमिदापय सथ ते मर्ळत नाधमानाय मह्यम |
मा वो रथो मध्यमवाळ रते भून मा युष्मावस्त्वापिषु शरमिष्म ||
पर व एको मिमय भूर्यागो यन मा पितेव कितवं शशास |
आरे पाषा आरे अघानि देवा मा माधि पुत्रे विमिव गरभीष्ट ||
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो वययेयम |
तराध्वं नो देवा निजुरो वर्कस्य तराध्वं कर्तादवपदो यजत्राः ||
माहं मघोनो ... ||

dhṛtavratā ādityā iṣirā āre mat karta rahasūrivāghaḥ |
śṛṇvato vo varuṇa mitra devā bhadrasya vidvānavase huvevaḥ ||
yūyaṃ devāḥ pramatiryūyamojo yūyaṃ dveṣāṃsi sanutaryuyota |
abhikṣattāro abhi ca kṣamadhvamadyā ca no mṛḷayatāparaṃ ca ||
kimū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena |
yūyaṃ no mitrāvaruṇādite ca svastimindrāmaruto dadhāta ||
haye devā yūyamidāpaya stha te mṛḷata nādhamānāya mahyam |
mā vo ratho madhyamavāḷ ṛte bhūn mā yuṣmāvastvāpiṣu śramiṣma ||
pra va eko mimaya bhūryāgho yan mā piteva kitavaṃ śaśāsa |
āre pāṣā āre aghāni devā mā mādhi putre vimiva ghrabhīṣṭa ||
arigvedaāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam |
trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartādavapado yajatrāḥ ||
māhaṃ maghono ... ||


Next: Hymn 30