The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 21


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 21

विश्वजिते धनजिते सवर्जिते सत्राजिते नर्जित उर्वराजिते |
अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम ||
अभिभुवे.अभिभङगाय वन्वते.अषाळ्हाय सहमानाय वेधसे |
तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ||
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः |
वर्तंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं पर कर्तानि वीर्या ||
अनानुदो वर्षभो दोधतो वधो गम्भीर रष्वो असमष्टकाव्यः |
रध्रचोदः शनथनो वीळितस पर्थुरिन्द्रः सुयज्ञ उषसः सवर्जनत ||
यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः |
अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना दरविणान्याशत ||
इन्द्र शरेष्ठानि दरविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे |
पोषं रयीणामरिष्टिं तनूनां सवाद्मानं वाचः सुदिनत्वमह्नाम ||

viśvajite dhanajite svarjite satrājite nṛjita urigvedaarājite |
aśvajite ghojite abjite bharendrāya somaṃ yajatāya haryatam ||
abhibhuve.abhibhaṅghāya vanvate.aṣāḷhāya sahamānāya vedhase |
tuvighraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ||
satrāsāho janabhakṣo janaṃsahaścyavano yudhmo anu joṣamukṣitaḥ |
vṛtaṃcayaḥ sahuririgvedakṣvārita indrasya vocaṃ pra kṛtāni vīryā ||
anānudo vṛṣabho dodhato vadho ghambhīra ṛṣvo asamaṣṭakāvyaḥ |
radhracodaḥ śnathano vīḷitas pṛthurindraḥ suyajña uṣasaḥ svarjanat ||
yajṇena ghātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ |
abhisvarā niṣadā ghā avasyava indre hinvānā draviṇānyāśata ||
indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhaghatvaṃ asme |
poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvamahnām ||


Next: Hymn 22