The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 19


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 19

अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य परयसः |
यस्मिन्निन्द्रः परदिवि वाव्र्धान ओको दधे बरह्मण्यन्तश्च नरः ||
अस्य मन्दानो मध्वो वज्रहस्तो.अहिमिन्द्रो अर्णोव्र्तं वि वर्श्चत |
पर यद वयो स सवसराण्यछा परयांसि च नदीनां चक्रमन्त ||
स माहिन इन्द्रो अर्णो अपां परैरयदहिहाछा समुद्रम |
अजनयत सूर्यं विदद गा अक्तुनाह्नां वयुनानि साधत ||
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद दाशुषे हन्ति वर्त्रम |
सद्यो यो नर्भ्यो अतसाय्यो भूत पस्प्र्धानेभ्यः सूर्यस्य सातौ ||
स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय सतवान |
आ यद रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन ||
स रन्धयत सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय |
दिवोदासाय नवतिं च नवेन्द्रः पुरो वयैरच्छम्बरस्य ||
एवा त इन्द्रोचथमहेम शरवस्या न तमना वाजयन्तः |
अश्याम तत साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ||
एवा ते गर्त्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः |
बरह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ||
नूनं सा ... ||

apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ |
yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ ||
asya mandāno madhvo vajrahasto.ahimindro arṇovṛtaṃ vi vṛścat |
pra yad vayo sa svasarāṇyachā prayāṃsi ca nadīnāṃ cakramanta ||
sa māhina indro arṇo apāṃ prairayadahihāchā samudram |
ajanayat sūryaṃ vidad ghā aktunāhnāṃ vayunāni sādhat ||
so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram |
sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau ||
sa sunvata indraḥ sūryamā devo riṇaṃ martyāya stavān |
ā yad rayiṃ ghuhadavadyamasmai bharadaṃśaṃ naitaśo daśasyan ||
sa randhayat sadivaḥ sārathaye śuṣṇamaśuṣaṃ kuyavaṃ kutsāya |
divodāsāya navatiṃ ca navendraḥ puro vyairacchambarasya ||
evā ta indrocathamahema śravasyā na tmanā vājayantaḥ |
aśyāma tat sāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ ||
evā te ghṛtsamadāḥ śūra mamnāvasyavo na vayunāni takṣuḥ |
brahmaṇyanta indra te navīya iṣamūrjaṃ sukṣitiṃ sumnamaśyuḥ ||
nūnaṃ sā ... ||


Next: Hymn 20