The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 14


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 14

अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः |
कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि ||
अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम |
तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य ||
अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः |
तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ||
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून |
यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत ||
अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम |
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ||
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः |
यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै ||
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे.अवपज्जघन्वान |
कुत्सस्यायोरतिथिग्वस्य वीरान नयाव्र्णग भरता सोममस्मै ||
अध्वर्यवो यन नरः कामयाध्वे शरुष्टी वहन्तो नशथा तदिन्द्रे |
गभस्तिपूतं भरत शरुतायेन्द्राय सोमं यज्यवो जुहोत ||
अध्वर्यवः कर्तना शरुष्टिमस्मै वने निपूतं वन उन नयध्वम |
जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ||
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पर्णता भोजमिन्द्रम |
वेदाहमस्य निभ्र्तं म एतद दित्सन्तं भूयो यजतश्चिकेत ||
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य कषम्यस्य राजा |
तमूर्दरं न परिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु ||
अस्मभ्यं तद ... ||

adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ |
kāmī hi vīraḥ sadamasya pītiṃ juhota vṛṣṇe tadideśa vaṣṭi ||
adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam |
tasmā etaṃ bharata tadvaśāyaneṣa indro arhati pītimasya ||
adhvaryavo yo dṛbhīkaṃ jaghāna yo ghā udājadapa hi valaṃ vaḥ |
tasmā etamantarikṣe na vātamindraṃ somairorṇuta jūrna vastraiḥ ||
adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ cabāhūn |
yo arbudamava nīcā babādhe tamindraṃ somasyabhṛthe hinota ||
adhvaryavo yaḥ svaśnaṃ jaghāna yaḥ śuṣṇamaśuṣaṃ yo vyaṃsam |
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota ||
adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrigvedaīḥ |
yo varcinaḥ śatamindraḥ sahasramapāvapad bharatāsomamasmai ||
adhvaryavo yaḥ śatamā sahasraṃ bhūmyā upasthe.avapajjaghanvān |
kutsasyāyoratithighvasya vīrān nyāvṛṇagh bharatā somamasmai ||
adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre |
ghabhastipūtaṃ bharata śrutāyendrāya somaṃ yajyavo juhota ||
adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana un nayadhvam |
juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota ||
adhvaryavaḥ payasodharyathā ghoḥ somebhirīṃ pṛṇatā bhojamindram |
vedāhamasya nibhṛtaṃ ma etad ditsantaṃ bhūyo yajataściketa ||
adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
tamūrdaraṃ na priṇatā yavenendraṃ somebhistadapovo astu ||
asmabhyaṃ tad ... ||


Next: Hymn 15