The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 11


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 11

शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम |
इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः ||
सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः |
अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः ||
उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च |
तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः ||
शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः |
शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः ||
गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम |
उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण ||
सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि |
सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू ||
हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम |
वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन ||
नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान |
दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि ||
इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः |
अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात ||
अरोरवीद वर्ष्णो अस्य वज्रो.अमानुषं यन मानुषो निजूर्वात |
नि मायिनो दानवस्य माया अपादयत पपिवान सुतस्य ||
पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु तवा मन्दिनः सुतासः |
पर्णन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ||
तवे इन्द्राप्यभूम विप्रा धियं वनेम रतया सपन्तः |
अवस्यवो धीमहि परशस्तिं सद्यस्ते रायो दावने सयाम ||
सयाम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः |
शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम ||
रासि कषयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः |
सजोषसो ये च मन्दसानाः पर वायवः पान्त्यग्रणीतिम ||
वयन्त्विन नु येषु मन्दसानस्त्र्पत सोमं पाहि दरह्यदिन्द्र |
अस्मान सु पर्त्स्वा तरुत्रावर्धयो दयां बर्हद्भिरर्कैः ||
बर्हन्त इन नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान |
सत्र्णानासो बर्हिः पस्त्यावत तवोता इदिन्द्र वाजमग्मन ||
उग्रेष्विन नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र |
परदोधुवच्छ्मश्रुषु परीणानो याहि हरिभ्यां सुतस्यपीतिम ||
धिष्वा शवः शूर येन वर्त्रमवाभिनद दानुमौर्णवाभम |
अपाव्र्णोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ||
सनेम ये त ऊतिभिस्तरन्तो विश्वा सप्र्ध आर्येण दस्यून |
अस्मभ्यं तत तवाष्ट्रं विश्वरूपमरन्धयः साख्यस्य तरिताय ||
अस्य सुवानस्य मन्दिनस्त्रितस्य नयर्बुदं वाव्र्धानो अस्तः |
अवर्तयत सूर्यो न चक्रं भिनद वलमिन्द्रो अङगिरस्वान ||
नूनं सा ते परति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी |
शिक्षा सतोत्र्भ्यो माति धग भगो नो बर्हद वदेम व. स. ||

śrudhī havamindra mā riśaṇyaḥ syāma te dāvane vasūnām |
imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ||
sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrigvedaīḥ |
amartyaṃ cid dāsaṃ manyamānamavābhinadukthairigvedaāvṛdhānaḥ ||
uktheṣvin nu śūra yeṣu cākan stomeṣvindra rudriyeṣu ca |
tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ||
śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ |
śubhrastvamindra vāvṛdhāno asme dāsīrigvedaśaḥ sūryeṇa sahyāḥ ||
ghuhā hitaṃ ghuhyaṃ ghūḷhamapsvapīvṛtaṃ māyinaṃ kṣiyantam |
uto apo dyāṃ tastabhvāṃsamahannahiṃ śūra vīryeṇa ||
stavā nu ta indra pūrigvedayā mahānyuta stavāma nūtanā kṛtāni |
stavā vajraṃ bāhvoruśantaṃ stavā harī sūryasya ketū ||
harī nu ta indra vājayantā ghṛtaścutaṃ svāramasvārṣṭām |
vi samanā bhūmiraprathiṣṭāraṃsta parigvedaataścit sariṣyan ||
ni parigvedaataḥ sādyaprayuchan saṃ mātṛbhirigvedaāvaśāno akrān |
dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamaniṃ paprathan ni ||
indro mahāṃ sindhumāśayānaṃ māyāvinaṃ vṛtramasphuran niḥ |
arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ||
aroravīd vṛṣṇo asya vajro.amānuṣaṃ yan mānuṣo nijūrigvedaāt |
ni māyino dānavasya māyā apādayat papivān sutasya ||
pibā-pibedindra śūra somaṃ mandantu tvā mandinaḥ sutāsaḥ |
pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva ||
tve indrāpyabhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ |
avasyavo dhīmahi praśastiṃ sadyaste rāyo dāvane syāma ||
syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ |
śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam ||
rāsi kṣayaṃ rāsi mitramasme rāsi śardha indra mārutaṃnaḥ |
sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyaghraṇītim ||
vyantvin nu yeṣu mandasānastṛpat somaṃ pāhi drahyadindra |
asmān su pṛtsvā tarutrāvardhayo dyāṃ bṛhadbhirarkaiḥ ||
bṛhanta in nu ye te tarutrokthebhirigvedaā sumnamāvivāsān |
stṛṇānāso barhiḥ pastyāvat tvotā idindra vājamaghman ||
ughreṣvin nu śūra mandasānastrikadrukeṣu pāhi somamindra |
pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasyapītim ||
dhiṣvā śavaḥ śūra yena vṛtramavābhinad dānumaurṇavābham |
apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra ||
sanema ye ta ūtibhistaranto viśvā spṛdha āryeṇa dasyūn |
asmabhyaṃ tat tvāṣṭraṃ viśvarūpamarandhayaḥ sākhyasya tritāya ||
asya suvānasya mandinastritasya nyarbudaṃ vāvṛdhāno astaḥ |
avartayat sūryo na cakraṃ bhinad valamindro aṅghirasvān ||
nūnaṃ sā te prati varaṃ jaritre duhīyadindra dakṣiṇā maghonī |
śikṣā stotṛbhyo māti dhagh bhagho no bṛhad vadema v. s. ||


Next: Hymn 12