The Rig Veda in Sanskrit: Rig Veda Mandala 2: Hymn 6


Return to Index Page     
 
Rig Veda Mandala 2   Previous  Next 

Rig Veda Mandala 2 Hymn 6

इमां मे अग्ने समिधमिमामुपसदं वनेः |
इमा उ षु शरुधी गिरः ||
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे |
एना सूक्तेन सुजात ||
तं तवा गीर्भिर्गिर्वणसं दरविणस्युं दरविणोदः |
सपर्येम सपर्यवः ||
स बोधि सूरिर्मघवा वसुपते वसुदावन |
युयोध्यस्मद दवेषांसि ||
स नो वर्ष्तिं दिवस परि स नो वाजमनर्वाणम |
स नः सहस्रिणीरिषः ||
ईळानायावस्यवे यविष्ठ दूत नो गिरा |
यजिष्ठ होतरा गहि ||
अन्तर्ह्यग्न ईयसे विद्वान जन्मोभया कवे |
दूतो जन्येवमित्र्यः ||
स विद्वाना च पिप्रयो यक्षि चिकित्व आनुषक |
आ चास्मिन सत्सि बर्हिषि ||

imāṃ me aghne samidhamimāmupasadaṃ vaneḥ |
imā u ṣu śrudhī ghiraḥ ||
ayā te aghne vidhemorjo napādaśvamiṣṭe |
enā sūktena sujāta ||
taṃ tvā ghīrbhirghirigvedaaṇasaṃ draviṇasyuṃ draviṇodaḥ |
saparyema saparyavaḥ ||
sa bodhi sūrirmaghavā vasupate vasudāvan |
yuyodhyasmad dveṣāṃsi ||
sa no vṛṣtiṃ divas pari sa no vājamanarigvedaāṇam |
sa naḥ sahasriṇīriṣaḥ ||
īḷānāyāvasyave yaviṣṭha dūta no ghirā |
yajiṣṭha hotarā ghahi ||
antarhyaghna īyase vidvān janmobhayā kave |
dūto janyevamitryaḥ ||
sa vidvānā ca piprayo yakṣi cikitva ānuṣak |
ā cāsmin satsi barhiṣi ||


Next: Hymn 7