The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 190


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 190

अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः |
गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः ||
तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि |
बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा ||
उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू |
अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान ||
अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः |
मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून ||
ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः |
न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम ||
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः |
अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः ||
सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः |
स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः ||
एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः |
स न सतुतो वीरवद धातु गोमद वि... ||

anarigvedaāṇaṃ vṛṣabhaṃ mandrajihvaṃ bṛhaspatiṃ vardhayā navyamarkaiḥ |
ghāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ||
taṃ ṛtviyā upa vācaḥ sacante sargho na yo devayatāmasarji |
bṛhaspatiḥ sa hyañjo varāṃsi vibhvābhavat saṃ ṛte mātariśvā ||
upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū |
asya kratvāhanyo yo asti mṛgho na bhīmo arakṣasastuviṣmān ||
asya śloko divīyate pṛthivyāmatyo na yaṃsad yakṣabhṛd vicetāḥ |
mṛghāṇāṃ na hetayo yanti cemā bṛhaspaterahimāyānabhi dyūn ||
ye tvā devosrikaṃ manyamānāḥ pāpā bhadramupajīvanti pajrāḥ |
na dūḍhye anu dadāsi vāmaṃ bṛhaspate cayasa it piyārum ||
supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ |
anarigvedaāṇo abhi ye cakṣate no.apīvṛtā aporṇuvanto asthuḥ ||
saṃ yaṃ stubho.avanayo na yanti samudraṃ na sravato rodhacakrāḥ |
sa vidvānubhayaṃ caṣṭe antarbṛhaspatistara āpaśca ghṛdhraḥ ||
evā mahastuvijātastuviṣmān bṛhaspatirigvedaṛṣabho dhāyi devaḥ |
sa na stuto vīravad dhātu ghomad vi... ||


Next: Hymn 191