The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 184


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 184

ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः |
नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय ||
अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता |
शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः ||
शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः |
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ||
अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः |
अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति ||
एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति |
यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता ||
अतारिष्म ... ||

tā vāmadya tāvaparaṃ huvemochantyāmuṣasi vahnirukthaiḥ |
nāsatyā kuha cit santāvaryo divo napātā sudāstarāya ||
asme ū ṣu vṛṣaṇā mādayethāmut paṇīnrhatamūrmyā madantā |
śrutaṃ me achoktibhirmatīnāmeṣṭā narā nicetāraca karṇaiḥ ||
śriye pūṣanniṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ |
vacyante vāṃ kakuhā apsu jātā yughā jūrṇeva varuṇasya bhūreḥ ||
asme sā vāṃ mādhvī rātirastu stomaṃ hinotaṃ mānyasya kāroḥ |
anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayomadanti ||
eṣa vāṃ stomo aśvināvakāri mānebhirmaghavānā suvṛkti |
yātaṃ vartistanayāya tmane cāghastye nāsatyā madantā ||
atāriṣma ... ||


Next: Hymn 185