The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 181


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 181

कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम |
अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम ||
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः |
मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु ||
आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः |
वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः ||
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः |
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ||
पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः |
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ||
पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन |
एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ||
असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती |
उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे ||
उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन |
वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन ||
युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान |
हुवे यद वां वरिवस्या गर्णानो वि... ||

kadu preṣṭāviṣāṃ rayīṇāmadhvaryantā yadunninīthoapām |
ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām ||
ā vāmaśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ |
manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvināvahantu ||
ā vāṃ ratho.avanirna pravatvān sṛpravandhuraḥ suvitāya ghamyāḥ |
vṛṣṇa sthātārā manaso javīyānahampūrigvedao yajatodhiṣṇyā yaḥ ||
iheha jātā samavāvaśītāmarepasā tanvā nāmabhiḥ svaiḥ |
jiṣṇurigvedaāmanyaḥ sumakhasya sūrirdivo anyaḥ subhaghaḥ putra ūhe ||
pra vāṃ niceruḥ kakuho vaśānanu piśaṅgharūpaḥ sadanāni ghamyāḥ |
harī anyasya pīpayanta vājairmathrā rajāṃsyaśvinā vi ghoṣaiḥ ||
pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrigvedaīriṣaścarati madhva iṣṇan |
evairanyasya pīpayanta vājairigvedaeṣantīrūrdhvā nadyo na āghuḥ ||
asarji vāṃ sthavirā vedhasā ghīrbāḷhe aśvinā tredhā kṣarantī |
upastutāvavataṃ nādhamānaṃ yāmannayāmañchṛṇutaṃ havaṃ me ||
uta syā vāṃ ruśato vapsaso ghīstribarhiṣi sadasi pinvatenṝn |
vṛṣā vāṃ megho vṛṣaṇā pīpāya ghorna seke manuṣodaśasyan ||
yuvāṃ pūṣevāśvinā purandhiraghnimuṣāṃ na jarate haviṣmān |
huve yad vāṃ varivasyā ghṛṇāno vi... ||


Next: Hymn 182