The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 165


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 165

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः |
कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया ||
कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त |
शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम ||
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था |
सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे ||
बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः |
आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ ||
अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः |
महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ ||
कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये |
अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः ||
भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः |
भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम ||
वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान |
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ||
अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः |
न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध ||
एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा |
अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम ||
अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र |
इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः ||
एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः |
संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम ||
को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः |
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम ||
आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा |
ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत ||
एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः |
एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||

kayā śubhā savayasaḥ sanīḷāḥ samānyā marutaḥ saṃ mimikṣuḥ |
kayā matī kuta etāsa ete.arcanti śuṣmaṃ vṛṣaṇo vasūyā ||
kasya brahmāṇi jujuṣuryuvānaḥ ko adhvare maruta ā vavarta |
śyenāniva dhrajato antarikṣe kena mahā manasā rīramāma ||
kutastvamindra māhinaḥ sanneko yāsi satpate kiṃ ta itthā |
saṃ pṛchase samarāṇaḥ śubhānairigvedaocestan no harivo yatte asme ||
brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ |
ā śāsate prati haryantyukthemā harī vahatastā no acha ||
ato vayamantamebhiryujānāḥ svakṣatrebhistanvaḥ śumbhamānāḥ |
mahobhiretānupa yujmahe nvindra svadhāmanu hi no babhūtha ||
kva syā vo marutaḥ svadhāsīd yan māmekaṃ samadhattāhihatye |
ahaṃ hyūghrastaviṣastuviṣmān viśvasya śatroranamaṃ vadhasnaiḥ ||
bhūri cakartha yujyebhirasme samānebhirigvedaṛṣabha pauṃsyebhiḥ |
bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yadvaśāma ||
vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān |
ahametā manave viśvaścandrāḥ sughā apaścakara vajrabāhuḥ ||
anuttamā te maghavan nakirnu na tvāvānasti devatā vidānaḥ |
na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhipravṛddha ||
ekasya cin me vibhvastvojo yā nu dadhṛṣvān kṛṇavai manīṣā |
ahaṃ hyūghro maruto vidāno yāni cyavamindra idīśa eṣām ||
amandan mā maruta stomo atra yan me naraḥ śrutyaṃ brahma cakra |
indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyastanvetanūbhiḥ ||
evedete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ |
saṃcakṣyā marutaścandravarṇā achānta me chadayāthā canūnam ||
ko nvatra maruto māmahe vaḥ pra yātana sakhīnrachā sakhāyaḥ |
manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām ||
ā yad duvasyād duvase na kārurasmāñcakre mānyasya medhā |
o ṣu vartta maruto vipramachemā brahmāṇi jaritā voarcat ||
eṣa va stomo maruta iyaṃ ghīrmāndāryasya mānyasya karoḥ |
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||


Next: Hymn 166