The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 160


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 160

ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी |
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ||
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः |
सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत ||
स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया |
धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ||
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा |
वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे ||
ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत |
येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||

te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
sujanmanī dhiṣaṇe antarīyate devo devī dharmaṇā sūryaḥ śuciḥ ||
uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
sudhṛṣṭame vapuṣye na rodasī pitā yat sīmabhi rūpairavāsayat ||
sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā |
dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukraṃ payo asya dukṣata ||
ayaṃ devānāmapasāmapastamo yo jajāna rodasī viśvaśambhuvā |
vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥsamānṛce ||
te no ghṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat |
yenābhi kṛṣṭīstatanāma viśvahā panāyyamojo asme saminvatam ||


Next: Hymn 161