The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 149


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 149

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ |
उप धरजन्तमद्रयो विधन्नित ||
स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः |
पर यः सस्राणः शिश्रीत योनौ ||
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व |
सूरो न रुरुक्वाञ्छतात्मा ||
अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात |
होता यजिष्ठो अपां सधस्थे ||
अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या |
मर्तो यो अस्मै सुतुको ददाश ||

mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā |
upa dhrajantamadrayo vidhannit ||
sa yo vṛṣā narāṃ na rodasyoḥ śravobhirasti jīvapītasarghaḥ |
pra yaḥ sasrāṇaḥ śiśrīta yonau ||
ā yaḥ puraṃ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārigvedaa |
sūro na rurukvāñchatātmā ||
abhi dvijanmā trī rocanāni viśva rajāṃsi śuśucano asthāt |
hotā yajiṣṭho apāṃ sadhasthe ||
ayaṃ sa hota yo dvijanmā viśvā dadhe vāryāṇi śravasyā |
marto yo asmai sutuko dadāśa ||


Next: Hymn 150