The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 148


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 148

मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम |
नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम ||
ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन |
जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ||
नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः |
पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः ||
पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा |
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून ||
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति |
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||

mathīd yadīṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam |
ni yaṃ dadhurmanuṣyāsu vikṣu svarṇa citraṃ vapuṣe vibhāvam ||
dadānamin na dadabhanta manmāghnirigvedaarūthaṃ mama tasya cākan |
juṣanta viśvanyasya karmopastutiṃ bharamāṇasya kāroḥ ||
nitye cin nu yaṃ sadane jaghṛbhre praśastibhirdadhire yajñiyasaḥ |
pra sū nayanta ghṛbhayanta iṣṭāvaśvāso na rathyorarahaṇāḥ ||
purūṇi dasmo ni riṇāti jambhairād rocate vana ā vibhāvā |
ādasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn ||
na yaṃ ripavo na riṣaṇyavo gharbhe santaṃ reṣaṇā reṣayanti |
andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan ||


Next: Hymn 149