The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 138


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 138

पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते |
अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम |
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ||
पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः |
हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः |
अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि ||
यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे |
ताम अनु तवा नवीयसीं नियुतं राय ईमहे |
अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ||
अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व |
ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः |
नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ||

pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate |
arcāmi sumnayann aham antyūtim mayobhuvam |
viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||
pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
asmākam āṅghūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||
yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire |
tām anu tvā navīyasīṃ niyutaṃ rāya īmahe |
aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava ||
asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva |
o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ |
nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||


Next: Hymn 139