The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 136


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 136

पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता |
अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे ||
अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च |
अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः ||
जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती |
मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः ||
अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः | तं देवासो जुषेरत विश्वे अद्य सजोषसः |
तथा राजाना करथो यदिमह रतावाना यदीमहे ||
यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः | तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम |
उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम ||
नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे | इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम |
जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि ||
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः |
अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च ||

pra su jyeṣṭhaṃ nicirābhyāṃ bṛhan namo havyaṃ matiṃ bharatā mṛḷayadbhyāṃ svādiṣṭhaṃ mṛḷayadbhyām | tā samrājāghṛtāsutī yajñe-yajña upastutā |
athainoḥ kṣatraṃ na kutaścanādhṛṣe devatvaṃ nū cidādhṛṣe ||
adraśi ghātururave varīyasī panthā ṛtasya samayaṃsta raśmibhiścakṣurbhaghasya raśmibhiḥ | dyukṣaṃ mitrasya sādanamaryamṇo varuṇasya ca |
athā dadhāte bṛhaduktyhaṃ vayaupastutyaṃ bṛhad vayaḥ ||
jyotiṣmatīmaditiṃ dhārayatkṣitiṃ svarigvedaatīmā sacete dive-dive jāghṛvāṃsā dive-dive | jyotiṣmat kṣatramāśāte ādityā dānunas patī |
mitrastayorigvedaaruṇo yātayajjano.aryamā yātayajjanaḥ ||
ayaṃ mitrāya varuṇāya śantamaḥ somo bhūtvavapāneṣvābhagho devo deveṣvābhaghaḥ | taṃ devāso juṣerata viśve adya sajoṣasaḥ |
tathā rājānā karatho yadimaha ṛtāvānā yadīmahe ||
yo mitrāya varuṇāyāvidhajjano.anarigvedaāṇaṃ taṃ pari pātoaṃhaso dāśvāṃsaṃ martamaṃhasaḥ | tamaryamābhi rakṣaty ṛjūyantamanu vratam |
ukthairya enoḥ paribhūṣati vrataṃ stomairābhūṣati vratam ||
namo dive bṛhate rodasībhyāṃ mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe | indramaghnimupa stuhi dyukṣamaryamaṇaṃ bhagham |
jyogh jīvantaḥ prajayā sacemahi somasyotī sacemahi ||
ūtī devānāṃ vayamindravanto maṃsīmahi svayaśaso marudbhiḥ |
aghnirmitro varuṇaḥ śarma yaṃsan tadaśyāma maghavāno vayaṃ ca ||


Next: Hymn 137