The Rig Veda in Sanskrit: Rig Veda Mandala 1: Hymn 126


Return to Index Page     
 
Rig Veda Mandala 1   Previous  Next 

Rig Veda Mandala 1 Hymn 126

अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य |
यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः ||
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम |
शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान ||
उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः |
षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम ||
चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति |
मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः ||
पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः |
सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः ||
आगधिता परिगधिता या कशीकेव जङगहे |
ददाति मह्यं यादुरि याशूनां भोज्या शता ||
उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः |
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||

amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya |
yo me sahasramamimīta savānatūrto rājā śravaichamānaḥ ||
śataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam |
śataṃ kakṣīvānasurasya ghonāṃ divi śravo.ajaramā tatāna ||
upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthuḥ |
ṣaṣṭiḥ sahasramanu ghavyamāghāt sanat kakṣīvānabhipitve ahnām ||
catvāriṃśad daśarathasya śoṇāḥ sahasrasyāghre śreṇiṃnayanti |
madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ ||
pūrigvedaāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso ghāḥ |
subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||
āghadhitā parighadhitā yā kaśīkeva jaṅghahe |
dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā ||
upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
sarigvedaāhamasmi romaśā ghandhārīṇāmivāvikā ||


Next: Hymn 127